SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक दिगादौ [३९४] गाथा व्याख्या-8 जाव अणिदियाणं, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवाय अरूवीअजीवा य जे रुवी अजीवा ||१९ शतके प्रज्ञप्तिः ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-श्री या वृत्तिनो धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मत्थिकायस्स पएसा एवं अधम्मस्टिकायस्सवि जाब आगास ट्र जीवादिः थिकायस्स पएसा अद्धासमए । विदिसासु नस्थि जीवा देसे भंगो य होइ सवत्थ । जमा णं भंते ! दिसा || ४९३॥ सू३९४ किंजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणी जहा इंदा वायवा जहा अग्गेयी सोमा ||४|| जहा दा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं| अरूवी छबिहा अद्धासमयो न भन्नति ॥ (सूत्रं ३९४) किमियं भंते । पाईणत्ति पबुच्चइ'त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिगविवक्षायां प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरं तु जीवाश्चैव अजीवाश्चैव, जीवा-जीवरूपा प्राची, तत्र जीचा एकेन्द्रियादयः अजीवास्तु-धर्मास्तिकाया[दिदेशादयः, इदमुक्तं भवति-पाच्या दिशि जीया अजीवाश्च सन्तीति । इदे'त्यादि, इन्द्रो देवता यस्याः सैन्द्री 'अग्नि देवता यस्याः साऽऽग्नेयी, एवं यमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणो देवता वारुणी वायुर्देवता वायव्या सोम- ॥४९शा || देवता सौम्या ईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वा शेषाः || क्रमेण, विमला तू तमा पुनरधोदिगिति, इह च दिशःशकटोद्धिसंस्थिताः विदिशस्तु मुक्तावल्याकाराः ऊध्वोंधोदिशी च दीप अनुक्रम [४७४-४७५] CREAR ~428
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy