________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७५-२७७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
।
प्रत सूत्रांक [२७५, २७७]
व्याख्या-5 ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे ति हरितकाच ते ७ शतके
नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणियत्ति उष्णमेव योनि- उद्देशः ३ अभयदेवी-||
येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा ख-कालाश्चिता यावृत्तिः१|| धजीचफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति दृश्यम् ॥ 'जइ णमित्यादि, यदि भदन्त ! मूलादीन्येवं मूला-18
वनस्याल्पा
द्याशरतामू॥३०॥ दिजीवः स्पृष्टानि तदा 'कम्हत्ति 'कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति !, आहारस्य भूमिगतत्वात् ८
| लादीनांपमूलादिजीवानां च मूलादिव्यात्यैवावस्थितत्वात् केषाश्चिञ्च परस्परव्यवधानेन भूमेदूंरवर्तित्वादिति, अत्रोत्तरं, मूलानि |
रिणामः अ8 मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहार- नन्तकाया
यन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिवद्धाः 'तस्मात्' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार- श्व सू२७५ यन्तीत्येवं स्कन्धादिध्वपि वाच्यम् ॥'आलुए'इत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति तथा- २७६-२७७ प्रकाराः' आलुकादिसदृशाः 'अणंतजीच'त्ति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णा-|| |दिभेदात् सत्या येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्त जीविता स्थादित्याशङ्कायामाह-विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तवा, 'विविहसत्त (चित्ताविहि)त्ति क्वचिद् दृश्यते तत्र |
॥३०॥ हा विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ॥ जीवाधिकारादेवेदमाह
सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हता सिया, से केणद्वेणं ||२||
दीप
अनुक्रम [३४५, ३४७]
~42