SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४८३ ॥ | सायदुवारभवणदेव कुल आरामुजाण काणणसभपएस' त्ति प्रतीतार्थश्चायं, 'पडिसुयासयस हस्ससंकुले करेमाणे 'ति प्रतिश्रुच्छतसहस्रसङ्कुलान् प्रतिशब्दलक्षसकुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हय हे सियहत्थिगुलुगुलाश्यरहघघणाइय सद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरंतोऽवरं समंता सुयंधव रकुसुमचुन्नड विद्धवासरेणुमइले णभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च 'उविद्धः ' ऊर्द्धगतो यो वासरेणुः- वासकं रजस्तेन मलिनं यत्तत्तथा 'कालागुरुपवरकुंदुरुक्क तुरुक्क धूवनिवहेण जीवलोगमिव वासयंते' कालागुरुः--गन्धद्रव्यविशेषःप्रवरकुन्दुरुकं-वरचीडा तुरुकं सिल्हकं धूपः- तदन्यः एतलक्षणो वा एषामेतस्य वा यो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुभियचक्कवाल' क्षुभितानि चक्रवालानि - जनमण्डलानि यत्र गमने तत्तथा तद्यथा भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबाल बुहपमुइयतुरियपहा वियविउ लाउल बोलबहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च वाला वृद्धाश्च | ये प्रमुदिताः त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा | तदेवम्भूतं नभः कुर्वन्निति 'खत्तियकुंडग्गामस्स नगरस्स मज्झमज्झेणं'ति शेषं तु लिखितमेवास्त इति ॥ 'पडमेइ वत्ति इह यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि, एषां च भेदो रूढिगम्यः, 'कामेहिं जाए'ति कामेषु शब्दादिरूपेषु जातः 'भोगेहिं संबुद्धेत्ति भोगा - गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पड़ कामरएण' त्ति कामलक्षणं रजः कामरजस्तेन कामरजसा कामरतेन वा कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि - प्रतीतानि ज्ञातयः - स्वजातीयाः निजका - मातुलादयः स्वजनाः- पितृपितृव्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादिः, इह Eaton Internationa जमाली चरित्रं For Parata Use Only ~408~ ९ शतक उद्देशः ३३ दीक्षाये अनुमतिः सू २८५ ॥४८३॥ or
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy