SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [ - ], अंतर् शतक [ - ], उद्देशक [३३], मूलं [ ३८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४८२ ॥ फलत्वं अर्थतः सइयाओ अट्टसइयाओ 'ताहि अपुणरुत्ताहिं वग्गूहिं' वाग्भिर्गीर्भिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति 'अणवरयं' सन्ततम् 'अभिनंदता येत्यादि तु लिखितमेवास्ते, तत्र चाभिनन्दयन्तो जय जीवेत्यादि भणन्तोऽभिवृद्धिमाचक्षाणाः 'जय जय' त्याशीर्वचनं भक्तिसम्भ्रमे च द्विर्वचनं 'नंदा धम्मेणं'ति 'नन्द' वर्द्धस्व धर्मेण ॐ एवं तपसाऽपि अथवा जय जय विपक्षं, केन ?- धर्मेण हे नन्द । इत्येवमक्षरघटनेति 'जय २ नंदा भहं ते' जय एवं हे जगन्नन्दिकर भद्रं ते भवतादिति गम्यं 'जियविग्धोऽविय'त्ति जितविनश्व 'वसाहि तं देव सिद्धिमज्झे' त्ति बस त्वं हे देव ! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि ये' त्यादि निर्घातय च रागद्वेषमहौ तपसा, कथम्भूतः सन् १ इत्याहधृतिरेव धनिकं अत्यर्थ बद्धा कक्षा [ कच्छोटा ] येन स तथा मलो हि महान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं 'धिइधणियेत्यादि, तथा 'अप्पमत्तो' इत्यादि, 'हराहि'ति गृहाण आराधना - ज्ञानादिसम्यक् पालना सैव | पताका जयप्राप्तनटमाह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं-महयुद्धद्रष्टृमहाजनमध्यं तत्र, 'हंता परीसहचमूं ति हत्वा परीपहसैन्यं, अथवा 'हन्ता' घातकः परीषहचम्वा इति विभक्तिपरिणामात् शीलार्थकतृनन्तत्वाद्वा हन्ता परी पहचमूमिति 'अभिभविय'त्ति अभिभूय जित्वा 'गामकंटकोवसग्गाणं'ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किं बहुना ?-'घम्मे ते' इत्यादि ॥ 'नयणमालास हस्सेहिं' ति नयनमालाः- श्रेणीभूतजननेत्र पङ्कयः 'एवं जहा उचबाइए'त्ति अनेन यत्सूचितं तदिदं 'वयणमालासह सेहिं अभिप्रमाणे २ हिययमाला सहरसेहिं अभिनंदिजमाणे २' जनमनःसमूहैः समृद्धिमुपनीयमानो जय जीव नन्दे ! Education International जमाली चरित्रं For Pale Only ~406~ ९ शतके उद्देशः ३५ दीक्षायै अनुमतिः सू ३८५ ||૪૮૨ક
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy