SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः | उबवाइए'ति करणादिदं दृश्यं - 'राइन्ना खत्तिया इक्खागा नाया कोरबा ' इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया || व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्च प्रतीताः 'इश्वाकवः' नाभेयवंशजाः 'ज्ञाताः ' इक्ष्वाकुवंशविशेषभूताः 'कोरव'त्ति कुरवःकुरुवंशजाः, अथ कियदन्तमिदं सूत्रमिहाध्येयम् ? इत्याह- 'जाव महापुरिसवग्गुरापरिक्खित्तेत्ति वागुरा- मृगबन्धनं या वृत्तिः२४ वागुरेव वागुरा सर्वतः परिवारणसाधर्म्यात् पुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुष ॥४८॥ व्याख्याप्रज्ञप्तिः अभवदेवी वागुरा तथा परिक्षिप्ता ये ते तथा 'मह'आस'त्ति महाश्वाः किम्भूताः ? इत्याह- 'आसवरा' अश्वानां मध्ये वराः 'आसवार'ति पाठान्तरं तत्र 'अश्ववाराः ' अश्वारूढपुरुषाः 'उभओ पासिंति उभयोः पार्श्वयोः 'नाग'त्ति नागाहस्तिनः नागवरा - हस्तिनां प्रधानाः 'रहसंगेल्लि'त्ति रथसमुदायः 'अन्भुग्गयभिंगारे' त्ति अभ्युद्गतः - अभिमुखमुत्पादितो | भृङ्गारो यस्य स तथा 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा 'ऊसविघसेयच्छन्ते' उच्छ्रितश्वेतच्छत्रः 'पवीइयसे यचामरवालवीयणीए' प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वालव्यजनिके च यं स तथा, 'जहा उववाइए'त्ति करणादिदं दृश्यं - 'कामस्थिया भोगत्थिया' कामौ - शुभशब्दरूपे | भोगाः - शुभगन्धादयः 'लाभस्थिया' घनादिलाभार्थिनः 'इडिसिय'त्ति रूढिगम्याः 'किट्टिसिय'त्ति किल्बिषिका भाण्डादय इत्यर्थः, कचित् किट्टिसिकस्थाने 'किविसिय'ति पठ्यते 'कारोडिया' कापालिका: 'कारवाहिया' कारं| राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः करबाधिता वा 'संखिया' चन्दनगर्भशङ्खहस्ता माङ्ग| ल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिका:- चक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादि Education International जमाली चरित्रं For Parts Only ~ 404~ ९ शतके उद्देशः २३ दीक्षायै अनुमतिः सू. ३८५ ॥४८१॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy