SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [९], वर्ग [ - ], अंतर् शतक [ - ], उद्देशक [३३], मूलं [ ३८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४७६॥ तेन, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टेत्यत आह- 'महया इडीए महया जुईए महया वलेणं महया समुदरणं' 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः 'संखपणवपटह मेरिझल्लरिखरमुहिहु हुकमुरयमुगदुदु हिनिग्घोसना इप'सि पणवो भाण्डपटहः भेरी - महती ढक्का महाकाहला वा शहरी अल्पोच्या महामुखा |चम्मवनद्धा खरमुखी - काहला मुरजो - महामर्द्दल: मृदङ्गो - मईलः दुन्दुभी-ढक्काविशेष एव ततः शङ्खादीनां निर्घोषो | महाप्रयलोत्पादितः शब्दो नादितं तु ध्वनिमात्रं एतद्वय लक्षणो यो रवः स तथा तेन ॥ 'किं देमो'त्ति किं दद्मो भवदभिमतेभ्यः 'किं पयच्छामो'त्ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा वत्ति केन वा 'कुत्तियावणाओ ति कुत्रिकं- स्वर्गमर्त्यपाताललक्षणं भूत्रयं तत्सम्भवि वस्त्यपि कुत्रिकं तत्सम्पादको य आपणो-हट्टो देवाधिष्ठि तत्वेनासौ कुत्रिकापणस्तस्मात् 'कासवर्ग'ति नापितं 'सिरिघराओ'त्ति भाण्डागारात् 'अग्गके से'त्ति अग्रभूताः केशा अग्रके शास्तान 'हंस लक्खणेणं' शुक्लेन हंस चिह्नेन वा 'पडसाडणं'ति पटरूपः शाटक: पटशाटकः, शाटको हि शटनकारकोडप्युच्यत इति तव्यवच्छेदार्थ पटग्रहणम्, अथवा शाटको वस्त्रमात्रं स च पृथुलः पटोऽभिधीयत इति पटशाटकः, 'अग्गेहि'ति 'अम्यैः' प्रधानैः, एतदेव व्याचष्टे-'वरेहिं'ति 'हारवारिधारसिंदुवारच्छिन्नमुत्तायलिप्पगासाईति इह 'सिंदुवार 'ति वृक्षविशेषो निर्गुण्डीति केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानीति 'एस णं'ति एतत्, | अग्रकेशवस्तु अथवैतद्दर्शनमिति योगो णमित्यलङ्कारे 'तिहीसु यति मदनत्रयोदश्यादितिथिषु 'पदणीसु य'ति | पर्वणीषु च कार्त्तिक्यादिषु 'उस्सवेसु य'त्ति प्रियसङ्गमादिमहेषु 'जन्नेसु य'त्ति नागादिपूजासु 'छणेसु यति इन्द्रोत्स Education International जमाली चरित्रं For Parts Only ~394~ ९ शतके उद्देशः ३३ दीक्षाये अ नुमतिः सू ३८५ ॥४७६ ॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy