________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८४]
नुमतिः सू ३६४
दीप
व्याख्या- 'सदहामिपत्ति श्रद्दधे सामान्यतः 'पत्तियामिति उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि रोएमिति चिकी- शतके प्रज्ञप्तिःमि 'अन्भुडेमित्ति अभ्युत्तिष्ठामि "एवमेय'ति उपलभ्यमानप्रकारवत् 'तहमेयं ति आप्तवचनाषगतपूर्वाभिमतप्रका- उद्देशः ३३ अभयदा-दारवत् 'अवितहमेय'ति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादत उच्यते-अधितथ- दीक्षायै अपा वृत्तिः२४
मेतत्' न कालान्तरेऽपि विगताभिमतप्रकारमिति ॥ 'अम्म! ताओ'त्ति हे अम्ब! हे-मातरित्यर्थः हे तात !हे-पितरि॥४६७ त्यर्थः 'निसंतेत्ति निशमितः श्रुत इत्यर्थः 'इच्छिए'ति इष्टः 'पडिच्छिएति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः
'अभिमदए'त्ति स्वादुभावमियोपगतः 'धन्नेऽसित्ति धनं लब्धा 'असि' भवसि 'जाय'त्ति हे पुत्र ! 'कयत्वेऽसित्ति 'कृतार्थः कृतस्वप्रयोजनोऽसि 'कयलक्खणे त्ति कृतानि-सार्थकानि लक्षणानि-देहचिह्नानि येन स कृतलक्षणः ॥ 'अनिट्ठति अवाछिताम् 'अकंतंति अकमनीयाम् 'अप्पियं ति अप्रीतिकरीम् 'अणुमन्नति न मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् 'अमणाम'ति न मनसा अम्यते-गम्यते पुनः पुनः संस्मरणेने त्यमनोज्ञाता 'सेयागयरोमकूवपग
संतविलीणगत्ता' स्वेदेनागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च-क्लिन्नानि गात्राणि यस्याः सा तथा 'सोजगभरपवेचियंगमंगी' शोकभरेण प्रवेपित-प्रकम्पितमङ्गमङ्गं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीणविमणवयणा'| दीनस्येव विमनस इव(च) बदनं यस्याः सा तथा 'तक्खणओलुग्गदुबलसरीरलायनसुन्ननिच्छाय'त्ति तरक्षणमेय-अनजा
का ॥४६७॥ मीतिवचनश्रवणक्षण एव अवरुग्ण-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या, निश्छायानिष्पभा, ततः पदत्रयस्थ कर्मधारयः, 'गयसिरीय'त्ति निःशोभा 'पसिदिलभूसणपडतखुन्नियसंचुन्नियधवलवलय
अनुक्रम [४६४]
जमाली-चरित्रं
~376