________________
आगम
[०५]
प्रत
सूत्रांक
[३८४]
दीप
अनुक्रम [४६४]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८४ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४६६ ॥
Education
जमाली चरित्रं
य सुबने य कंसे य दूसे य विजलधणकणगजाव संतसारसाव एबे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाडं पकामं भोत्तुं पकामं परिभाएवं तं अणुहोहि ताव जाया ! विउले माणुस्सर इहिसकारसमुदए, तओ ४ पच्छा हूयंकल्लाणे वह्नियकुलतंतु जाव पचइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- तहाचि णं तं अम्मताओ ! जन्नं तुज्झे ममं एवं बदह इमं च ते जाया ! अजग पज्जगजावपवइ हिसि, एवं खलु अम्मताओ ! हिरन्ने य सुबन्ने प जाव सावएजे अग्गिसाहिए चोर साहिए रायसाहिए मन्नुसाहिए दाइयसाहिए अग्गिसामने जाव दाइयसामने अधुवे अणितिए असासए पुर्वि वा पच्छा वा अवस्सविप्पजहियधे भविस्सह, से केस णं जाणइ तं चैव जाब पवइन्सए । तए णं तं जमालिं खत्तियकुमारं अम्म ताओ जाहे तो संचारन्ति विसयाणुलोमाहिं बहूहिं आघवणाहि य पद्मवणाहि य सम्भवणाहि य विभवनाहि य आघवेत्तए वा पन्त्रवेत्तए वा सन्नवेत्तए वा विनवेत्तए वा ताहे विसयपडिकूलाहिं संजमभयुवेयण| कराहिं पत्रवणाहिं पशवेमाणा एवं वयासी एवं खलु जाया ! निग्गंधे पावयणे संचे अणुत्तरे केवले जहा आवस्सए जाव सङ्घदुक्खाणमंतं करेंति अहीव एतदिठ्ठीए खरो इब एगंतधाराए लोहमया जवा चावेयवा वालुयाकवले इव निस्साए गंगा वा महानदी पडिसोपगमणयाए महासमुद्दे वा भुयाहिं दुत्तरो तिक्खं कमियवं गरुयं लंबे असिधारणं यतं चरियां, नो खलु कप्पड़ जाया ! समणाणं निग्गंथाणं अहाकस्मिएन्ति वा उद्देसएइ वा मिस्सजाएइ वा अज्झोयरएइ वा पूइएइ वा कीएर वा पामिचेह वा अच्छे वा अणि
For Prata Use Only
~374~
९ शतके उद्देशा ३३ दीक्षायै अ
नुमतिः
सू ३८४
॥४६६॥