________________
आगम
[०५]
प्रत
सूत्रांक
[३७३]
दीप
अनुक्रम [४५३]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [९], वर्ग [-], अंतर् शतक [-] उद्देशक [३२], मूलं [ ३७३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४४९॥ १
सप्तपदपञ्चकसंयोगानामेकविंशतेर्लाभादष्ट शतानि एकषष्ट्यधिकानि भवन्ति, षट्संयोगेषु तु पूर्वोक्तक्रमेणैकत्र पटुसंयोगे एकपञ्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येकं सप्तपदपट्र्योगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति, सप्तकसंयोगे तु पूर्वोक्त भावनयैकषष्टिर्विकल्पा भवन्ति, सर्वेषां वैषां मीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति ।। असंखेजा भंते ! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए होज्जा, अहवा एगे रयण० असंखेज्जा सक्करप्पभाए होज्जा, एवं दुयासंजोगो जाव सत्तगसंजोगो व जहा संखिज्जाणं भणिओ तहा असंखेज्जाणवि भाणियचो, नवरं असंखेजाओ अन्महिओ भाणियचो, सेसं तं चैव जाव सत्तगसंजोगस्स पच्छिमो आलावगो अहवा असंखेज्जा रयण० असंखेज्जा सक्कर० जाव असंखेखा आहेससमाए होना ॥
'असंखेजा भंते ! 'इत्यादि, सङ्ख्यातप्रवे शनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमिहासङ्ख्यातपदं द्वादशमधी - यते, तत्र चैकत्वे सप्तैव, द्विकसंयोगादौ तु विकल्पप्रमाणवृद्धिर्भवति सा चैवं द्विकसंयोगे द्वे शते द्विपञ्चाशदधिके २५२, त्रिकसंयोगेऽष्टौ शतानि पश्नोत्तराणि ८०५, चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०, पञ्चकसंयोगे पुनर्नव शतानि पश्चचत्वारिंशदधिकानि ९४५, षट्संयोगे तु त्रीणि शतानि द्विनवत्यधिकानि ३९२, सप्तकसंयोगे पुनः सप्तषष्टिः, एतेषां च सर्वेषां मीलने षटूत्रिंशच्छतानि अष्टपञ्चाशदधिकानि भवन्तीति ॥ अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह
पार्श्वपत्य गांगेय अनगारस्य प्रश्ना:
For Pale Only
~340~
९ शतके
उद्देशः ३२ एकादिजी'वप्रवेशाधि. सू ३७३
॥४४९ ॥