________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७३]
व्याख्या- संखेजा सकर० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयणक एगे वालुय० संखेजा पंकप्पभाए होजा ९शतके प्रज्ञप्तिः जाव अहवा एगे रयण एगे वालुय० संखेज्जा अहेसत्तमाए होजा अहवा एगे रयणदो बालुय० संखेज्जा उद्देशः ३२ अभयदेवीपंकप्पभाए होजा, एवं एएणं कमेणं तियासंजोगो चउक्कसंजोगो जाव सत्तगसंजोगो य जहा दसहं तहेव
एकादिजीया बृत्तिः२
* भाणियको पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेजा रयण संखेजा सक्कर जाच संखेजा अहे-है सू ७२ ॥४४८॥ सत्तमाए होजा ॥
| 'संखेज्जा भंते । इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्तव द्विकसंयोगे तु सङ्ख्यातानां || द्विधात्वे एकः सयाताश्चेत्यादयो दश सङ्ख्याताः सङ्गपाताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अधस्तनपृथिव्यां तु सङ्ग्यातपदस्यैवोच्चारणे सत्यवसेयाः, ये वन्ये उपरितनपृधिव्यां सङ्ख्यातपदस्याधस्तनपृथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्ते ते इह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकल्पनायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं ग्यस्ता अधस्तु नवादयो | महान्तः एवमिहाप्येकादय उपरि समातराशिश्चाधः, तत्र च सङ्ख्यातराशेरधस्तनस्यैकाद्याकर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव |प्रचुरत्वात् , न पुनः पूर्वसूत्रेषु नवादीनामिकादितया तस्यावस्थानमित्यतो नेहाय एकादिभावः, अपि तु समातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रत्नप्रभा एकादिभिः सङ्ख्यातान्तरेकादशभिः पदैः कमेण विशेषिता
SARKAR
दीप अनुक्रम [४५३]
४४८॥
पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना:
~338~