________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
भभुत्वाके
प्रत सूत्रांक
[३६६]
व्याख्या- अजीवेवि जाणइ पासंडस्थे सारंभे सपरिग्गहे संकिलिस्समाणेषि जाणइ विसुज्झमाणेवि जाणइ से णं पुवा- ९ शतके प्रतिः
मेव सम्म पडिवजा संमत्तं पडिवजित्ता समणधम्म रोएति समणधम्म रोएसा चरितं पडिवज्जइ चरित उद्देशः ३१ अभयदेवीया वृत्तिार THE परिवजित्सा लिंग पडिबज्जइ, तस्स णं तेहिं मिच्छत्तपनवेहि परिहायमाणेहिं २ सम्मईसणपज्जवेहि परिवह
द वलिपक्षमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्सइ (सूत्रं ३६६)॥
स्यावधिः ॥४३॥
'तस्से'त्यादि 'तस्स'त्ति योऽश्रुत्वैव केवल ज्ञानमुत्पादयेत्तस्य कस्यापि 'छटुंछट्टेण'मित्यादि च यदुक्तं तत्प्रायः पठ- सू३६६ ततपश्चरणवतो बालतपस्विनो विभङ्गः-ज्ञानविशेष उत्पद्यत इति ज्ञापनार्थमिति, 'पगिज्झिय'त्ति प्रगृह्य धृत्वेत्यर्थः 'पगतिभड्याए'इत्यादीनि तु प्राग्वत्, 'तयावरणिज्जाणं ति विभङ्गज्ञानावरणीयानाम् 'ईहापोहमग्गणगवेसणं करेमा-||2 णस्स'त्ति इहेहा-सदाभिमुखा ज्ञानचेष्टा अपोहस्तु-विपक्षनिरास: मार्गणं च-अन्वयधमालोचनं गवेषणं तु-व्यतिरे-18 कधर्मालोचनमिति से 'ति असौ बालतपस्वी 'जीवेवि जाणइत्ति कथञ्चिदेव न तु साक्षात् मूर्तगोचरत्वात्तस्य 'पासंडत्य'त्ति व्रतस्थान् 'सारंभे सपरिग्गहे'त्ति सारम्भान् सपरिग्रहान् सतः, किंविधान जानाति । इत्याह-संकिलिस्समाणेवि जाणइ'त्ति महत्या संक्लिश्यमानतया सङ्किश्यमानानपि जानाति 'विसुज्झमाणेवि जाणइति अल्पी-14 | यस्याऽपि विशुख्यमानतया विशुधमानानपि जानाति, आरम्भादिमतामेवस्वरूपत्वात्, से गं'ति असी विभङ्गज्ञानी||| ४३॥ |जीवाजीवस्वरूपपापण्डस्थसक्तिश्यमानतादिज्ञायकः सन् 'पुच्चामेव'त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मति सम्यग्भावं 5| 'समणधम्मति साधुधम्मै रोएइति श्रद्धत्ते चिकीर्षति वा 'ओही परावत्तइत्ति अवभिर्भवतीत्यर्थः, इह च यद्यपि ट्रा
+
5
दीप अनुक्रम [४४६]
+
%
%
SACH
For P
OW
~308~