________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३६२]
मागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं व्युत्तरं तीर्थशतं भवतीति, सेढीओत्ति विद्याधर- प्रज्ञप्ति
९ शतके अभयदेवी
श्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः १, उच्यते, अष्टषष्टिः प्रत्येकमासां भवन्ति, विजया पर्वतेषु प्रत्येक द्वयोर्द्धयो-18 उद्देशः१ या वृत्तिः२८
र्भावात् , एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति, 'विजय'त्ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि !, उच्यते, जम्बूसंग्रह
चतुस्त्रिंशत्, एतावन्त एव राजधान्यादयोऽर्था इति, 'दह'त्ति कियन्तो महादाः, उच्यते, पद्मादयः पद दशचणीसू३५२ ॥४२६॥ नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्तिन इत्येवं षोडश, 'सलिल'त्ति नद्यस्तत्प्रमाणं च दर्शितमेव, 'पिंडए होति संग
साहणि'त्ति उदेशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति ॥ नवमशते प्रथमः ॥ ९-१॥
गाथा
दीप
अनुक्रम [४३८-४३९]
अनन्तरोद्देशके जम्बूद्वीपवक्तव्यतोक्ता द्वितीये तु जम्बूद्वीपादिषु ज्योतिष्कवक्तव्यताऽभिधीयते, तस्य चेदमादिसूत्रम्रायगिहे जाब एवं क्यासी-जम्बुद्दीवे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा, एवं जहा जीवाभिगमे जाव-'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । नव यसपा पदिनासा तारागणकोडिकोडीणं ॥१॥' सोमं सोभिम सोभिति सोभिस्संति ॥ (सूत्रं ३६३) लवणे णं भंते ।
समुहे केवतिया चंदा पभासिसुवा पभासिति वा पभासिस्संति वा एवं जहा जीवाभिगमेजाव ताराओ|| ॥४२६॥ धायइसंडे कालोदे पुक्खरवरे अम्भितरपुक्खर मणुस्सखेत्ते, एएसु सन्चेसु जहा जीवाभिगमे जाव-एगससीपरिवारो तारागणकोडाकोटीणं ।' पुक्खरहे णं भंते ! समुझे केवइया चंदा पभार्सिसु वा', एवं सबेस
SAEBARESMS
अत्र नवमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ नवमे शतके द्वितीय उद्देशक: आरभ्यते
~294