________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५७-३५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५७-३५८]
३५८
दीप अनुक्रम [४३३-४३४]
व्याख्या- तु प्रतिषेधोऽसम्भवादिति ॥ 'तिमि भंते !'इत्यादि, त्रिषु प्रदेशेष्यष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहि- शतके
प्रज्ञप्तिः ४ यदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्ध- उद्देशः१० अभयदेवी
दिवालमुपगतास्तदा द्रव्यदेवाः २, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा व्यणुकीभूतावेकस्तु केवल एव स्थितस्तदा । या वृत्तिः२ ell 'दवाईति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा व्यणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धा-||
| व्यत्वादि ॥४२॥ | स्तदा 'दबदेसाइति ४, यदा तु तेषां द्वौ वणकतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः अथवैका केवल एव स्थितो. यप्रदेशा
द्वौ तु व्यणुकतया परिणम्य द्रव्यान्तरेण संबद्धौ तदा 'दचं च दरदेसे य'ति ५, यदा तु तेषामेकः केवल एव स्थितो |सू ३५७. द्वौ च भेदेन द्रव्यान्तरेण संबद्धौ तदा 'दवं च दवदेसा यत्ति ६, यदा पुनस्तेषां दो भेदेन स्थितावेकश्च द्रव्यान्तरेण ||| संबद्धस्तदा 'दवाइं च दबदेसे यत्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात् , प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति ॥ अनन्तरं परमाण्वादिवक्तव्यतोक्का, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह-केवइया ण'मित्यादि, 'असंखेजत्ति यस्मादसोयप्रदेशिको लोकस्तस्मासस्य प्रदेशा असङ्ग्येया इति ॥ प्रदेशाधिकारादेवेदमाह-एगमेगस्से त्यादि, पकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं ?, यस्माज्जीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप- ॥४२१॥ देशप्रमाणास्त इति ।। जीवप्रदेशाश्च प्रायः कर्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह
कति णं भंते । कम्मपगडीओ पण्णत्ताओ?, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा-नाणावर
SECR55555
कर्म-प्रकृते: अष्टविध-भेदा:
~2840