________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३३४]
दीप अनुक्रम [४०७]
व्याख्या
भावाओ ॥१॥ इति । [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यदि वियतेऽन्तरेव तथाऽपि शुद्ध इति श तके प्रज्ञप्तिः भावात् ॥१॥] स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्राणि ४, संप्राप्तसूत्रा-37 उद्देशः अभयदेवी- |ण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौ पिण्डपातार्थ गृहपतिकुले प्रविष्टस्य, एवं विचारभूम्यादावष्ट ८, एवं ग्रामगमनेऽष्टी, प्रदोपादी या वृत्तिः१|| एवमेतानि चतुर्विंशतिः सूत्राणि । एवं निर्गन्धिकाया अपि चतुर्विंशतिः सूत्राणीति ॥ अथानालोचित एवं कथमारा- मातप्रश्नः ॥३७६॥ |धकः ? इत्याशङ्कामुत्तरं चाह-से केणढण'मित्यादि, 'तणसूयं वत्ति तृणाग्रं वा '
छिमाणे छिन्नेत्ति क्रियाकाल-| निष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्थ निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसाबालोचनापरिणती सत्यापाराधना
प्रवृत्त आराधक एवेति । 'अयं वत्ति 'अहत' नवं 'धोय'ति प्रक्षालित 'तंतुग्गयं ति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्ण[४मात्र 'मंजिहादोणीए'त्ति मञ्जियारागभाजने ॥ आराधकश्च दीपबद्दीप्यत इति दीपस्वरूपं निरूपयवाह
पईवस्स णं भंते ! झियायमाणस्स किं पदीवे झियाति लट्ठी झियाइ वत्ती झियाइ तल्ले झियाइ दीवचंपएर |झियाइ जोति झियाइ ? गोयमा ! नो पदीये झियाइ जाव नो पदीवचंपए झियाइ जोड झियाइ ॥ अगारसणं भंते । तियायमाणस्स किं आगारे झियाह कुडा झियाइ कडणा झिधारणा शिवलहरणे हि वंसा-15 मला मि० बग्गा सिपाह छित्तरा झियाह छाणे झियाति जोति सियाति , गोयमा, नो अगारे सियाति नोट कुडा झियाति जाव नो छाणे झियाति जोति झियाति ।। (सूत्रं ३३५) जीवे णं भंते ! ओरालिपसरीराओ कति किरिए, गोयमा सिय तिथिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए। नेरइए णमंते ।
~194