SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ॥ अथ सप्तमशतकम् ॥ प्रत सूत्रांक [२६०] गाथा व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् , अथ जीवाद्यर्थप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेहै वोद्देशकार्थसङ्ग्रहगाथा आहार १विरति २ थावर ३ जीवा ४ पक्खी य५ आज ६ अणगारे ७। छउमस्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंमि सए ॥१॥ 'आहार' त्यादि, तन्त्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थः प्रथमः १ 'विरईत्ति प्रत्याख्यानार्थो द्वितीयः २८ 'थावर'त्ति वनस्पतिवक्तव्यतार्थस्तृतीयः ३ 'जीव'त्ति संसारिजीवप्रज्ञापनार्थश्चतुर्थः ४ 'पक्खी यत्ति खचरजीवयोनि| वक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुष्कवक्तव्यतार्थः षष्ठः 'अणगारत्ति अनगारवकव्यतार्थः सप्तमः ७ 'छउमत्थति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यताओं नवमः ९ 'अन्नउस्थिय'त्ति कालोदायिप्रभृतिपरतीथिंकवक्तव्यतार्थो दशमः १० इति ॥ तेणं कालेणं तेणं समएणं जाव एवं वदासी-जीवे गं भंते ! के समयमणाहारए भवइ ?, गोयमा ! पढमे | समए सिय आहारए सिय अणाहारए वितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय आहारए सिय अणाहारए चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिदिया य चउत्थे समए दीप Cccc अनुक्रम [३२७ ३२८] अथ सप्तम-शतकं आरब्ध: अत्र सप्तम शतके प्रथम-उद्देशक: आरभ्यते ~15
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy