SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३१८] दीप अनुक्रम [३९१] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [३१८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४३॥ उद्देशः २ | विभंगनाणी । नेरइया णं भंते! किं नाणी अन्नाणी ?, गोयमा ! नाणीचि अन्नाणीवि, जे नाणी ते नियमा ४८ शतके तिन्नाणी, तंजहा-आभिणिवोहि० सुपना० ओहिना० जे अन्नाणी ते अत्थेगतिया अन्नाणी अत्थेगतिया तिअन्नाणी, एवं तिन्नि अन्नाणाणि भयणाए । असुरकुमारा णं भंते ! किं नाणी अन्नाणी ?, जहेव नेरइया तहेव तिनि नाणाणि नियमा, तिन्नि अन्नाणाणि भगणाए, एवं जाव धणियकु० । पुढविकाइया णं भंते ! किं नाणी अन्नाणी !, गोयमा नो नाणी अन्नाणी, जे अन्नाणी ते नियमा दुअन्नाणी- महअन्नाणी य सुयअन्ना०, एवं जाव वणस्सइका० । वेइंदियाणं पुच्छा, गोयमा ! णाणीव अन्नाणीवि, जे नाणी ते नियमा दुन्नाणी, तंजहा- आभिणिबोहियनाणी व सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणी आभिणियोहियअन्नाणी सुयअन्नाणी, एवं तेइंदियचउरिंदियावि, पंचिंदियतिरिक्खजो० पुच्छा, गोयमा ! नाणीव अन्नाणीवि, जे नाणी ते अत्थे० दुन्नाणी अत्थे० तिन्ना० एवं तिनि नाणाणि तिन्नि अन्नाणाणि य भगणाए । मणुस्सा जहा जीवा तहेव पंच नाणाणि तिन्नि अन्नाणाणि भयणाए । वाणमंत० जहा ने० जोइसियवेमाणियाणं | तिन्नि नाणा तिन्नि अन्नाणा नियमा । सिद्धा णं भंते! पुच्छा, गोषमा! णाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी (सूत्रं ३१८ ) । ज्ञानस्य भेद-प्रभेदाः तत्र च 'आभिणिमोहियनाणे' त्ति अर्थाभिमुखोऽविपर्ययरूपत्वात् नियतोऽसंशयरूपत्वाद्बोधः- संवेदनमभिनिबोधः स एव स्वार्थिकेकप्रत्ययोपादानादाभिनिबोधिकं ज्ञातिशयते वाऽनेनेति ज्ञानम्, आभिनिबोधिकं च तज्ज्ञानं चेति Education Internation For Parts Only ~128~ ज्ञानाज्ञानाधिकारः सू० ३१८ ॥३४३ ॥ wor
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy