________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४,१५]
गाथा
ता?, गोयमा ! जहन्नेणं दस वाससहस्साहं उक्कोसेणं देसूणाई दो पलिओवमाई, नागकुमाराणं भंते ।। केवइकालस्स आणमंति वा पा०, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी, हंता आहारट्ठी, नागकुमाराणं भंते ! केवहकालस्स आहारट्टे समु-18 प्पजइ ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिब्वत्तिए य अणाभोगनिव्वत्तिए य, तत्व णं जे से अणाभोगनिव्वत्सिए से अणुसमयमविरहिए आहारट्टे समुप्पज्जा, तत्व पंजे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुष्टुत्तस्स आहारहे समुप्पजइ, सेसं जहा असुरकुमार
राणं जाव नो अचलियं कम्मं निजरंति । एवं सुवन्नकुमारावि जाव थणियकुमाराणति । पुढविकाइयाणं & भंते । केवईयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं यावीसं वाससहस्साई, पुढवि
काइया केवइकालस्स आणमति वा पा०१, गो० वेमाय आणमंति वा पा०? पुढविकाइयाण आहारट्ठी?, हंता आहारट्ठी, पुढविकाइयाणं केवहकालस्स आहारट्टे समुप्पज्जा, गोयमा ! अणुसमयं अविरहिए आहारहे समुप्पजइ, पुढविक्काइया किमाहारेति !, गोयमा ! व्वओ जहा नेरइयाण जाव निब्वाधाएणं छहिसि | वाघायं पहुच सिय तिदिसि सिय चउहिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिहसुकिल्लाणि, गंधओ सुरभिगंध २ रसओ तित्त५ फासओ कक्खड ८ सेसं तहेब, णाणत्तं कइभागं आहारेंति ? कहभागं फासाइंति ?, गोयमा । असंखिज्जइभागं आहारेन्ति अणंतभागं फासाइंति जाव तेर्सि पोग्गला
दीप
अनुक्रम [१९-२१]
SNEaratun
A
udiorary au
~67~