________________
आगम
(०५)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[PC]
[भाग- ८] “भगवती” - अंगसूत्र -५/१ (मूलं + वृत्तिः)
शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [१३],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Educator
कालसमयः अतीतः कालसमयः ( अतीतकालसमयः ) अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टोऽशोऽतीत| कालसमयस्तत्र 'पडुप्पन्न' ति प्रत्युत्पन्नो- वर्त्तमानः, नोडतीतकालेत्यादी अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नाम्यान्, 'गहण| समयपुरक्खडे त्ति ग्रहणसमयः पुरस्कृतो वर्त्तमानसमयस्य पुरोवर्त्ती येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृतग्रहणसमया इति स्याद् ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम्-अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीत| स्वादुदीरणाऽभावस्तत उक्तं- 'नो पडुप्पन्ने' त्यादि २ | वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ॥ ३-४ ॥ अथ कर्माधिकारादेवेयमष्टसूत्री
नेरइयाणं भंते! जीवाओं किं चलिये कम्मं बंधंति अचलियं कम्मं बंधंति ?, गोयमा ! नो चलियं कम्मं बंधंति अचलिये कम्मं बंधति १। नेरइयाणं भंते । जीवाओं किं चलिये कम्मं उदीरेंति अचलियं कम्मं उदीरेंति !, गोयमा ! नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति २ । एवं वेदेति ३ उयति ४ संकार्मेति ५ निहत ६ निकार्येति ७, सब्बेसु अचलियं नो चलियं । नेरहयाणं भंते! जीवाओं किं चलियं कम्मं निजरेंति अचलियं कम्मं निजरेंति ?, गोयमा ! चलिये कम्मं निज्जरेंति नो अचलियं कम्मं निज्जति ८, गाहा-बंधोदयवेदोयइसकमे तह निहत्तणनिकाये । अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ १ ॥ ( सू० १४ ) एवं
For Parta Use Only
~65~
jonary or