________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२४१]
दीप
व्याख्या- शीघ्रम् 'अत्धेगइय'मित्यादि, सङ्ख्यातयोजनमानं व्यतिबजेदितरं तु नेति । 'ओराला बलाहयत्ति महान्तो मेघाः शतके
प्रज्ञप्तिः संसेयंति'त्ति संविद्यन्ते तजनकपुद्गलस्नेहसम्पत्या, संमूर्च्छन्ति तत्पुनलमीलनात्तदाकारतयोत्पत्तेः। तभंतेत्ति तत् उद्देशः ५ अभयदेवी-& संवेदनं संमूर्छनं वर्षणं च । 'बायरे विजुयारे'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, तमस्कायः शामा किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'णपणात्य बिग्गहगईसमावन्नेणं'ति न इति योऽयं निषेधो बादर-1
स्व०सू२४१ ॥२६॥ थिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव बादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाधास्वष्टासु पृथि-||
लवीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अस्थिति
परिपार्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कासणिया पुण सा'इति ननु तत्पार्वतश्चन्द्रादीनां सद्भावातत्प्रभाऽपि तत्रास्ति ?, सत्यं, केवलं कम्-आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदृषणा सैव कदूषणिका, दीघेता च प्राकृतत्वात् , अतः सत्यप्यसावसतीति, 'काले त्ति कृष्णः 'कालावभासे'त्ति कालोऽपि कश्चित् कुतोऽपि
कालो नावभासत इत्यत आह-कालावभासः कालदीप्तिर्वा 'गंभीरलोमहरिसजणणे'त्ति गम्भीरश्वासी भीषणत्वाद्रो3 महर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह-भीमेत्ति भीष्मः 'उत्तासणए'त्ति उत्कम्पहेतुः, निगम& यन्नाह- परमे'त्यादि, यत एवमत एवाह-देवेवि ण'मित्यादि, तप्पढमयाए'त्ति दर्शनप्रथमतायां 'खुभाएजत्ति
॥२६९॥ स्किम्नीयात्' क्षुभ्येत् , 'अहे ण'मित्यादि अथ 'एन' तमस्कायम् 'अभिसमागकछेत्' प्रविशेत्ततो भयात् 'सीहति काय-|| ४ गतेरतिधेगेन 'तुरियं तुरिय'ति मनोगतेरतिवेगात्, किमुक्तं भवति ? क्षिप्रमेव, 'बीइवएजत्ति व्यतित्रजेदिति ॥'तमे-||
अनुक्रम [२९१]
तमस्काय-स्वरूप
~551~