________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४१]
शतके उद्देशः ५ तमस्कायस्व०सू२४१
दीप
व्याख्या- पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएज्जा ॥ तमुकायस्स णं भंते ! कति नामधेजा पण्णता ?, गोयमा! प्रज्ञप्तिः तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा अभयदेवीदवा लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववूहेति वा देवफलिहेति वा देवपडि-
क्खोभेति वा अरुणोदएति वा समुद्दे ।। तमुकाए णं भंते । किं पुढवीपरिणामे आउपरिणामे जीवपरिणामे ॥२६॥ पोग्गलपरिणामे ?, गोयमा 1 नो पुढविपरिणाम आउपरिणामेवि जीवपरिणामेचि पोग्गलपरिणामेवि । तमु
काए णं भंते ! सधे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुवा, हंता
गोयमा असति अदुवा अणंतखुत्तोको चेव णं वादरपुढविकाइयत्ताए बादरअगणिकाइयत्ताए वा (सूत्रं २४१) Mo 'किमिय'मित्यादि, 'तमुक्काए'त्ति तमसा-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः स च नियत एवेह स्कन्धः कश्चि
द्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यवूविषयसन्देहादाह-'किं पुढवी त्यादि, व्यक्तं, 'पुढविकाए ण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किं| विधः' इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येकक: पृथवीकायो देश-पृथवीकाया-1 |न्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलबत्, नैवं पुनरष्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्का
यस्य सर्वथैवाप्रकाशकत्वादकायपरिणामतैव, 'एगपएसियाए'त्ति एक एव च न व्यादय उत्तराधर्य प्रति प्रदेशो यस्यां |सा तथा तया, समभित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां
SHARECRATC
2-
अनुक्रम [२९१]
26-
2
२६८॥
25%-8
SNEmirathuniNI
तमस्काय-स्वरूपं
~549