________________
आगम
(०५)
प्रत
सूत्रांक
[२३९]
+
गाथा
दीप
अनुक्रम
[ २८६
-२८७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [ २३९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञसिः अभयदेवीया वृत्तिः १
॥२६२॥
| स्योत्पत्तौ तत्माथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात्, बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रय| मिति, एवं सर्वपदेषु, केवलमेतयोर्दण्ड कयोरे केन्द्रियविकलेन्द्रिय सिद्धपदानि न वाध्यानि तेषु सञ्ज्ञिविशेषणस्यासम्भवादिति, 'असन्नी हिं' इत्यादि, अयमर्थः - असज्ञिषु असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग् | दर्शितमेव वाच्यं पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेश बहुत्वस्यापि सम्भ बातू, नैरयिकादीनां च व्यन्तरान्तानां सम्ज्ञिनामप्यसञ्ज्ञित्वमसञ्ज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयं, तथा नैरयिकादि- ४ दिः सू२३९ ध्वसञ्ज्ञित्वस्य कादाचित्कत्वेनैकस्य हुत्वसम्भवात्पडू भङ्गा भवन्ति, ते च दर्शिता एव एतदेवाह - 'नेरहयदेवमणुए' इत्यादि, ज्योतिष्क वैमानिकसिद्धास्तु न वाध्यास्तेषामसञ्ज्ञित्वस्यासम्भवात्, तथा नोसञ्ज्ञिनोअसञ्ज्ञिविशेषणदण्ड कयोर्द्वि| तीयदण्डके जीवमनुज सिद्धपदेषूतरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, एतयोश्च दण्डकयो जीवमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसम्झीनो असभ्ज्ञीति विशेषणस्याघटनादिति, सलेश्यदण्डकद्वये अधिकदण्डकवज्जीवनारकादयो वाथ्याः, सलेश्यतायां जीवत्यवदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदं नाधीयते, सिद्धानामलेश्यत्वादिति, कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं | दण्डकद्वयेनाहारक जीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह - 'कण्हलेसे'त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवा| दिपदेषु त एव त्रयो भङ्गाः पृथिव्यबूवनस्पतिषु पुनः षड् भङ्गाः, यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना उत्प
For Pernal Use On
~ 537~
६ शतके
उद्देशः ४ जीवादीनां सप्रदेशत्वा
॥२६२॥
org