SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [s] [भाग- ८] “भगवती” - अंगसूत्र -५ / १ (मूलं + वृत्तिः ) शतक [१], वर्ग [–], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञठिः अभयदेवी- ४ या वृत्तिः १ ॥ १४ ॥ वारान् त्रिकृत्वः 'आयाहिणपयाहिणं करेइत्ति आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति, 'वंदर'चि 'वन्दते' वाचा स्तौति 'नमस'त्ति 'नमस्यति' कायेन प्रणमति 'नचासन्ने 'न्ति, 'न' नैव 'अत्यासन्नः अतिनिकटः, अवग्रहपरिहारात्, नात्यासन्ने वा स्थाने, वर्त्तमान इति गम्यं, 'णाइदूरे' त्ति 'न' नैव 'अतिदूरः' अतिविप्रकृष्टः, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने, 'सुस्सूसमाणे 'ति भगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुहेत्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणणं'ति विनयेन हेतुना 'पंजलिउडे'सि प्रकृष्टः- प्रधानो ललाटतटघटितत्वेनाञ्जलिः - हस्तन्यासविशेषः कृतो विहितो येन सोडायाहितादिदर्शनात् | प्राञ्जलिकृतः 'पज्जुवासमाणे'त्ति 'पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च"णिद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमाणपुर्व उनउत्तेहिं सुणेयवं ॥ १ ॥ ति । एवं वयासित्ति 'एवं' वक्ष्यमाणप्रकारं वस्तु 'अवादीत्' उक्तवान्-'से' इति तद् यदुक्तं पूज्यैः 'चलच्चलित 'मित्यादि, 'पूर्ण' ति एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा 'से' इतिशब्दो मागधदेशी प्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः परिप्रश्नार्थी वा यदाह - " अथ प्रक्रियाप्रश्नानन्तर्यमङ्ग लोपन्यासप्रतिवचनसमुच्चयेषु " 'नून' मिति निश्चितं 'भंते 'ति गुरोरामन्त्रणं, ततश्च हे भदन्त ! - कल्याणरूप ! सुखरूप ! इति वा 'भदि कल्याणे सुखे च' इति वचनात् प्राकृतशैल्या वा भवस्य| संसारस्य भयस्य वा भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त !वा, भान् वा ज्ञानादिभिदध्य१ परिवर्जितनिद्रा विकयैर्गुप्तैः कृतप्राञ्जलिभिरुपयुक्तैर्मक्ति बहुमानपूर्व श्रोतव्यम् ॥ १ ॥ For Penal Use On ***मुद्रण-दोषात् अत्र मूल-संपादने सूत्र क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू० ७" लिखा है. ~42~ १ शतके १ उद्देश चलदादि सू० ७ ॥ १४ ॥ rary or
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy