________________
आगम
(०५)
प्रत
सूत्रांक
[१६५ ]
दीप
अनुक्रम
[१९४]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [ १६५ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
दर्शयन्नाह - 'पाणक्य'त्ति बलक्षयाः 'जणक्खय'त्ति लोकमरणानि, निगमयन्नाह - 'वसणन्भूया अणारिया जे यावन्ने तहप्पगार त्ति, इहैवमक्षरघटना- न केवलं प्राणक्षयादय एव ये चान्ये एतद्व्यतिरिक्तास्तत्मकाराः- प्राणक्षयादितुल्याः 'व्यसनभूता:' आपद्रूपाः 'अनार्याः 'पापात्मकाः न तेऽज्ञाता इति योगः 'अण्णाय'त्ति अनुमानतः 'अदिट्ठ'त्ति प्रत्य| क्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अनुय'ति अस्मृता मनोऽपेक्षया 'अविण्णाय'त्ति अवध्यपेक्षयेति । 'अहावच'त्ति यथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, 'अभिण्णाया' इति अभिमता अभिमतवस्तुका| रित्वादिति 'होत्थ'त्ति अभवन् उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति द्रष्टव्यम्, 'अहावच्चाभिन्नायाणं'ति यथाऽ. पत्यमेवमभिज्ञाता - अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्म्मधारयः, ते चाङ्गारकादयः | पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिकं पल्योपमं तथाऽप्याधिक्यस्याविवक्षितत्वादङ्गारकादीनां च ग्रहत्वन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति ॥
कहिणं भंते! सस्स देविंदस्स देवरन्नो जमस्स महारत्नो वरसिट्टे णामं महाविमाणे पण्णत्ते ?, गोयमा ! | सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेजाई जोयणसहस्साई वीइवतित्ता एत्थ णं सकस्स देविंदरस देवरन्नो जमस्स महारनो वरसिट्टे णामं महाविमाणे पण्णत्ते अडतेरस जोयणसय सहस्साई जहा सोमरस विमाणे तहा जाव अभिसेओ रायहाणी तहेब जाव पासायपतीओ ॥ सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा आणा० जाव चिह्नंति, तंजहां-जमकाइयाति वा जमदेवकाइयाइवा पेय
Eucation Intention
यम- लोकपालस्य वर्णनं
For Par Lise Only
~406~