SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१६१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१६१] गाथा व्याख्या-3'अभिजुंजित्तए'त्ति 'अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच स्वस्थानुप्रवेशनेनाभियोजन तद्वि शतके प्रज्ञप्तिः धादिसामोपात्तबायपुद्गलान् विना न स्यादितिकृत्वोच्यते-'नो बाहिरए पुग्गले अपरिपाइस'त्ति । 'अणगारेणं से उद्देशः६ अभयदेवी-त्ति अनगार एवासी तत्त्वतोऽनगारस्यैवाश्चाद्यनुप्रवेशेन व्याप्रियमाणत्वात् । 'माई अभिर्जुजइति कषायवानभियुङ्गा सम्यग्मिया वृत्तिःS IN इत्यर्थः, अधिकृतवाचनायो 'माई विउवई'त्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति, ध्याहशोःस ॥१९॥ |'अण्णयरेसुति आभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यते चाभियोजन-5 मुद्धातेत. भावनायुक्तः साधुराभियोगिकदेवेषु, करोति च विद्यादिलब्ध्युपजीवकोऽभियोगभावना, यदाह-"मंता जोगं काउं भूई-प्यातयाष धौ सू १६२ कम्मं तु जो पउंजेति । सायरसइतिहेउ अभिओगं भावणं कुणइ ॥ १॥" 'इत्थी'त्यादिसङ्ग्रहगाथा गतार्था ॥ इति || | तृतीयशते पञ्चमः ॥ ३-५॥ विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशका, तस्य चादिसूत्रम्अणगारेण भंते ! भावियप्पा माई मिच्छट्टिी वीरियलडीए वेउम्वियलद्धीप विभंगनाणलद्धीए चाणारसिंx ॥१९॥ नगरि समोहए समोहणिता रायगिहे नगरे ख्वाई जाणति पासति ?, हंता जाणइ पासह । से भंते । किंतहाभाचं जाण पा० अन्नहाभावं जा० पा०, गोयमा ! णो तहाभावं जाण. पा० अण्णहाभावं जा० पा०11 १ मन्नान् योगांश्च कृत्वा सातरसचिहेतोः मूतिदानं यः प्रयोजयति स आभियोगिका भावनां करोति ॥ १ ॥ दीप अनुक्रम [१८९-१९०] 64564% 84-5 अत्र तृतीय-शतके पंचम-उद्देशक: समाप्त: अथ तृतीय-शतके षष्ठं-उद्देशक: आरभ्यते ~395
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy