________________
आगम
(०५)
प्रत
सूत्रांक
[१५९ ]
दीप
अनुक्रम [१८७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [ १५९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१८८॥
जे भविए बेमागिएसु उववज्जिन्त्तए से णं भंते! किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साई दुब्वाई परियाइसा कालं करेइ तल्लेसेसु उववज्जह, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेसु वा ॥ ( सूत्रं १५९ ) 'जीवे ण' मित्यादि, 'जे भविए'त्तियो योग्यः 'किंलेसेस'त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये, 'जल्लेसाई'ति या लेश्या येषां द्रव्याणां तानि यल्लेयानि यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, 'परियाहत्त'त्ति पर्यादाय परिगृह्य भावपरिणामेन कालं करोति खियते तश्येषु नारकेषूत्पद्यते भवन्ति चात्र गाथा:- "संवाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नो करसवि उबवाओ परे भवे अस्थि जीवस्स ॥ १ ॥ सचाहिं लेसाहिं चरमे समयंमि | परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ २ ॥ अंतमुहुर्त्तमि गए अंतमुहुर्त्तमि सेसए चैव । लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ३ ॥ चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह - 'एवमित्यादि, 'एव मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणितव्येति । नन्येतावतैव विवक्षितार्थसिद्धेः किमर्थं भेदेनोकं 'जाव जीवे णं भंते (जोइसिए) इत्यादि, उच्यते, दण्डक पर्यवसानसूत्रदर्शनार्थम् एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्त
१ सर्वांस यासु प्रथमसमयपरिणतासु । न कस्याप्युपादः परस्मिन् भवेऽस्ति जीवस्य ॥ १ ॥ सर्वासु लेश्या परिणत चरमसम | यासु । न० ॥ २ ॥ अन्तर्मुहूर्ते गते अन्तर्मुहूर्ते शेष एव । लेश्यापरिणामे जीवा गच्छन्ति परलोकम् ॥ ३ ॥
Education international
For Parts Only
~389~
३ शतके
उद्देशः ४
पूर्वभवले
श्यापरभवे
सू १५९
॥१८८॥
ra