________________
आगम
(०५)
प्रत
सूत्रांक
[१५७
-१५८]
दीप
अनुक्रम
[१८५-१८६]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [१५७-१५८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्ति: अभयदेवीया वृत्तिः १
॥ १८७॥
Xxxx
| वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता पभू । पभू णं भंते बलाहए एवं महं इथिरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए १, हंता पभू से भंते! किं आयडीए गच्छ परिहीए गच्छह, गोषमा ! नो आयहीए गच्छति, परिडीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं वा गच्छ पयोदयं वा गच्छर से भंते । किं बलाहए इत्थी ?, गोपमा ! बलाहए णं से णो खलु सा इत्थी, एवं | पुरिसेण आसे हत्थी |पभू णं भंते! बलाहए एवं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा इत्थित्वं तहा भाणियचं, नवरं एमओचकवालंपि दुहओचक्कवालंपि गच्छइ (ति) भाणियव्वं, जुग्गगिल्लिधिलिसीयासंमाणियाणं तहेव || (सूत्रं १५८ )
'पभू ण' मित्यादि, 'जाणं'ति शकटं 'जुग्गं'ति गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लि'ति हस्तिन उपरि कोलररूपा या मानुषं गिलतीव 'थिल्ली'ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'सिय'ति शिविका कूटाकाराच्छादितो जॅम्पानविशेषः 'संदद्माणिय' ति पुरुषप्रमाणायामो जम्पान विशेषः 'एवं महं पडागासंठियं ति महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरस्याद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति, 'आइहिए' त्ति 'आत्म' आत्मशक्याऽऽत्मलब्ध्या वा 'आयकम्मुण'त्ति आत्मक्रियया 'आयप्पओगेणं' ति न परप्रयुक्त इत्यर्थः, 'ऊसिओ दयं ति, उच्छृत ऊर्द्धम् उदय- आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्ध्वपताकमित्यर्थः, क्रियाविशेषणं चेदं, 'पतोदयं'ति पतदुदयं पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-, 'एग
Educatin internation
For Parts Only
~387~
३ शतके
उद्देशः ४ वातवलाहकयोर्वेंक्रिय
सू १५७. १५८
॥ १८७॥