________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
३ शतके
प्रत सूत्रांक
[१४६]
॥१७६॥
दीप अनुक्रम [१७४]
व्याख्या- 1|| भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीतिकट्ठ जामेव दिसि पाउन्मूए तामेव प्रज्ञप्तिः दिसि पडिगए ॥ (सूत्रं १४६)
उद्देशा२ अभयदेवी-पभु'त्ति शक्तः 'समत्थेत्तिसङ्गतप्रयोजन हाहा' इत्यादेःसंस्कारोऽयं-हा हा अहो हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् ।।
चमरमुक्तिः या वृत्तिः१ 'अवियाईति, 'अपिच' इत्यभ्युच्चये 'आईति वाक्यालङ्कारे 'मुट्टिवाएण'ति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने
सू१४६ वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे'त्ति केशाग्राणि 'बीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसडे'त्ति सुसमारपुरे 'इह संपत्ते'त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अजेति 'अद्य' अस्मिन्नहनि 8 अथवा हे आर्य! पापकर्मबहिर्भूत ! 'आर्य!' वा स्वामिन् ! 'उवसंपज्जित्ता गं'ति 'उपसंपद्य' उपसंपन्नो भूत्वा । |'विहरामि' वर्ते 'नाइभुजोत्ति नैव भूयः 'एवं पकरणयाए सि एवं प्रकरणतायां वर्तिष्य इति शेषः, दाणि ति इदानीं |
सम्प्रतीत्यर्थः । इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति? येन शक्रेण वजं क्षिप्तं सहतं च, तथा वनं चद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह
भंतेत्ति भगवं गोयमे समण भगवं महावीरं वंदति २ एवं वदासि-देवे णं भंते! महिड्डीए महजुतीए जाव महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ता णं गिण्हित्सए, हंता पभू ॥ से केणतुणं भिंते ! जाव गिणिहत्तए , गोयमा ! पोग्गले निक्खित्ते समाणे पुढवामेव सिग्धगती भक्त्तिा ततो पच्छा||
मंदगती भवति, देवे णं महिडीए पुब्बिंपिय पच्छावि सीहे सीहगती येव तुरियतुरियगती चेव, से तेणद्वेणं
॥१७॥
वामेव सिग्धगती भविता
Taurasurary.org
| चमरोत्पात-वर्णनं
~365~