________________
आगम
(०५)
प्रत
सूत्रांक
[१३५
-१३७]
दीप
अनुक्रम
[१६१
-१६३]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [१], मूलं [१३५-१३७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥१६५॥
तामलि मोरियपुत्तं दोपि तबंपि तिक्खुत्तो आग्राहिण प्पयाहिणं करेंति २ जाव अम्हं च णं देवाणुपिया यदिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेह जाब दोचंपि तचंपि, एवं बुत्ते समाणे जाव तुसिणीए संचिद्द, तप णं ते बलिचंचारायहाणिवत्थब्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवरिसणा अगाढाइजमाणा अपरियाणिज्यमाणा जामेव दिसिं पाउ भूया तामेव दिसिं पडिगया । (सू०१३५) ।। तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्ती बहुपडिपुन्नाई सट्टि वाससहरसाई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अण|सणाए छेदिता कालमासे कालं किचा ईसाणे कप्पे ईसाणवर्डिसए बिमाणे उबवायसभाए देवसयणिसि देवसंतरिये अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए ईसाणदेबिंदविरहकालसमयंसि ईसाणदेविंदताए उबवण्णे, तए णं से ईसाणे देविंदे देवराया अनुणोबबन्ने पंचविहाए पज्जतीए पञ्चत्तीभावं गच्छति, तंजहाआहारप० जाव भासमणपल्लत्तीए, तए णं ते वलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य | देवीओ य तामलिं बालतवसि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उबवण्णं पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचारायः मज्झमज्झेणं निग्गच्छति २ ताए उक्किट्ठाए जाव | जेणेव भारहे वासे जेणेव तामलित्ती[ए] नयरी[ए] जेणेव तामलिस्स बाल तवस्सिस्स सरीरए तेणेव उवागच्छति २ वामे पाए सुषेणं यंधति २ तिक्खुत्तो मुद्दे उद्दहति २ तामलित्तीए नगरीए सिंघाडगतिगचक्कचचर चउ
Jacation intemation
तामली-तापस कथा
For Penal Use Only
~343~
३ शतके
उद्देशः १ तामडेरीशानेन्द्रत्वे
नोत्पादः
सू १३६
॥१६५॥