________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३४]
दीप अनुक्रम [१६०]
| स्वाधविशेष 'परिभावेमाणे'त्ति ददत् 'परिभुजमाणेति भोज्यं परिभुञ्जाना, 'जिमियनुत्तुसरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जेमिता-भुक्तवान् 'भुत्तोत्तर'त्ति भुकोत्तर-भोजनोत्तरकालम् 'आगए'त्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयते'त्ति आचान्तः-शुद्धोदकयोगेन'चोक्ख'त्ति चोक्षा लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासइत्ति यम्-इन्द्रादिक यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति है वाक्पशेषो दृश्यः 'खंदं यत्ति स्कन्दं वा-कार्तिकेयं 'रुई वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम्, आकारविशेषो|
दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिका 'कोहट्राकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावरकरणादिदं दृश्यम्-'ईसर |
वा तलवरं वा भाडंपियं वा कोडंबियं वा सेहिं वा इति, 'पाणं बत्ति चाण्डाल 'उ'ति पूज्यम् 'उचं पणमति ठा अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्यं 'नीयं पणमति' अनत्यर्थ प्रणमतीत्यर्थः, एतदेव निगमयशाह-'जं जहे-IIX इत्यादि पुरुषपश्चादिक यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूग्योचिततया ॥ है तए णं से तामली मोरियपुत्ते तेणे ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे
जाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुम्वरत्तावरत्तकालसमयंसि अणिचजागरियं जागरमाणस्स इमेयारूवे अझस्थिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं।। इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेण सुके भुक्खे जाव धम
तामली-तापस कथा
~340~