SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] दीप अनुक्रम [१६०] | स्वाधविशेष 'परिभावेमाणे'त्ति ददत् 'परिभुजमाणेति भोज्यं परिभुञ्जाना, 'जिमियनुत्तुसरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जेमिता-भुक्तवान् 'भुत्तोत्तर'त्ति भुकोत्तर-भोजनोत्तरकालम् 'आगए'त्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयते'त्ति आचान्तः-शुद्धोदकयोगेन'चोक्ख'त्ति चोक्षा लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासइत्ति यम्-इन्द्रादिक यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति है वाक्पशेषो दृश्यः 'खंदं यत्ति स्कन्दं वा-कार्तिकेयं 'रुई वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम्, आकारविशेषो| दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिका 'कोहट्राकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावरकरणादिदं दृश्यम्-'ईसर | वा तलवरं वा भाडंपियं वा कोडंबियं वा सेहिं वा इति, 'पाणं बत्ति चाण्डाल 'उ'ति पूज्यम् 'उचं पणमति ठा अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्यं 'नीयं पणमति' अनत्यर्थ प्रणमतीत्यर्थः, एतदेव निगमयशाह-'जं जहे-IIX इत्यादि पुरुषपश्चादिक यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूग्योचिततया ॥ है तए णं से तामली मोरियपुत्ते तेणे ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुम्वरत्तावरत्तकालसमयंसि अणिचजागरियं जागरमाणस्स इमेयारूवे अझस्थिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं।। इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेण सुके भुक्खे जाव धम तामली-तापस कथा ~340~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy