________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३२-१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३२१३३]
ब्याख्या- भंते ! देविंदे देवराया केमहिहिए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! सणंकुमारे णं देविंद देवराया महिहिए । ३ शतके प्रज्ञप्तिः ४६, सेणं बारसह विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउहं बावत्तरीणं आयरक्खदेवसा- उद्देशः१
दवानाटा हस्सीण मित्यादीति, 'अग्गमहिसीणं'ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाया वृत्तिः१४
ईशानेन्द्रधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य, सामानिक॥१६॥
इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि कुरुदत्तशगाथाश्चैवम्-"बत्तीस अडवीसा २ वारस ३ अ४४ चउरो ५य सयसहस्सा। आरेण बंभलोया विमाणसंखा भवे एसा॥१॥ सूर२२ पण्णासं ६ चत्त ७ छच्चेव ८ सहस्सालंतसुक्कसहसारे। सयचउरो आणयपाणएसु ९-१० तिण्णारणच्यओ ११-१२ ॥२॥ सामानिकपरिमाणगाथा-"चउरासीइ असीई बावत्तरि सत्तरी य सही य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा
शक्तिः
सू१३३ ॥१॥" इह च शक्रादिकान् पश्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादीश्च तथैव वायुभूतिरिति ॥ इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामर्थस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं० रायगिहे नाम नगरे होत्था, वन्नओ, जाव परिसा पजुचासह । तेणं कालेणं २ ईसाणे १-द्वात्रिंशदष्टाविंशतिदशाष्टौ चत्वारश्च लक्षाः । ब्रह्मलोकादाराद्विमानसख्या भवेद् एषा ॥१॥ पञ्चाशचत्वारिंशत् षट् चैव
C ॥१६॥ सहस्राणि लान्तकशुक्रसहस्रारेषु । आनताणतयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि ॥२॥२-चतुरशीतिरशीति सप्ततिः सप्ततिश्च पष्टिश्च । पचाश चत्वारिंशत्रिंशदिशतिर्दश च सहस्राणि ( सामानिकाः) ॥१॥
STAG
दीप अनुक्रम
[१५८
-१५९]
~333~