________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
व्याख्या- दिगतीनामन्तकारिवाचतुरन्तं तदेव चातुरन्तं यच्च भावासतिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदे- १ शतके
प्रज्ञप्तिः शकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह-'अप्पडिहयवरनाणदसणधरेत्ति अप्रतिहते-कटकु-४ उद्देशा१ अभयदेवी-४ व्यादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मके याताधारयति यः स तथा, छमवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वानोपकारी भवतीतिनादि
| सू०५ ॥९ ॥ निश्छमाताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम्, अत्रोच्यते, आवरणाभावाद्, एनमेवास्य
वेदयन्नाह-षियहछउमें त्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछन्ना, छभिविश्वास्य पारागादिजयाजात इत्यत आह-'जिणे'त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिमा, रागादिजयश्चास्य | | रागादिस्वरूपतजयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जाणएत्ति, जानाति छानस्थिकज्ञानचतुष्टयेनेति ज्ञायका, ज्ञायक इत्यनेनास्य स्वार्थसंपत्त्युपाय उक्ता, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेमाह-बुरेसि, बुद्धो जीवादितत्त्वं बुद्धवान्, तथा 'बोहए'त्ति जीवादितत्त्वस्य परेषां बोधयिता, तथा 'मुत्तेत्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात् , तथा 'मोयए'त्ति परेषां कर्मबन्धनान्मोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह'सव्व सब्बरिसी'ति, सर्वस्य वस्तुस्तोमख विशेषरूपतया ज्ञायकस्येन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदशी नतु ला मुक्कावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्, एतच पदद्वयं कचिन्न दृश्यत इति, तथा-'सिंवमयल मित्यादि । | तत्र 'शिव' सवोऽऽबाधारहितत्वादू 'अचलं' स्वाभाविकप्रायोगिकचलनहेस्वभावाद 'अरुजम्' अविद्यमानरोग तन्निनग्ध-18
'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या)
~32~