________________
आगम
(०५)
ཊྛཡྻོཡཱ ལྦ + ཡྻ
[१२५...]
[१५१]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [१], मूलं [ १२५...] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
॥ अथ तृतीयं शतकम् ॥
व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः - अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेपभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योदेश कार्थसङ्ग्रहायेयं गाथा - ariassar चमेर किरिये जाणित्थि नगर पाला येँ । अहिवह इंदियेपरिसा ततियम्मि सए दसुदेसा ॥ १ ॥
तत्र 'रिस' त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर ति | चमरोत्पाताभिधानार्थी द्वितीयः २, 'किरिय'ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थि'त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः ख्यादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'ति वाराणस्यां नगर्थ्यो कृतसमुद्घातोऽनगारो राजगृहे रूपाणि | जानातीत्याद्यर्थनिश्चयपरः षष्ठः ६, 'पाला य'त्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवह 'त्ति असुरादीनां कति देवा अधिपतयः १ इत्याद्यर्थपरोऽष्टम', 'इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस'त्ति | चमरपरिषदभिधानार्थी दशमः १० इति । तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोदेशकस्येदं सूत्रम्तेर्ण काणं तेणं समएणं मोया नामं नगरी होत्था वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुर
For Parts Only
~318~