SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: धर्मास्ति प्रत सूत्रांक [११७] व्यायाम व्याख्या- वा 'उवराग'त्ति चंदोवरागाइ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चई उपरागो-ग्रहणं 'निग्गमे वुहि- २ शतके प्रज्ञप्तिः वयणं च'त्ति यावच निर्गमादीनां वचन-प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं चणं चंदिमसूरियाणं जावइ उद्देश:१० अभयदेवी सातारारूवाणं अइगमर्ण निग्गमणं वुड्डी निवुड्डी आघविजइ तावं च णं अस्सिलोएत्ति पवुच्चईत्ति, अतिगमनमिहोत्तरायणं| या वृत्तिः कायादिद्र|निर्गमनं-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥२-९॥ ॥१४७॥ सू ११८ ___ अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम् कति णं भंते ! अस्थिकाया पन्नत्ता, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मस्थिकाए| अधम्मस्थिकाए आगासस्थिकाए जीवधिकाए पोगलत्यिकाए ॥ धम्मत्थिकाएणं भंते ! कतिवने || कतिगंधे कतिरसे कतिफासे?, गोयमा ! अवपणे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगदचे, से समासओ पंचविहे पन्नसे, तंजहा-दब्वओ खेत्तओ कालो भावओ गुणओ, दवओ णं || धम्मत्थिकाए एगे दव्वे, खेसओ णं लोगप्पमाणमेत्ते, कालओ न कयाविन आसिन कयाइ नत्थि जाब || || निचे, भावओ अवपणे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मस्थिकाएवि एवं चेव, नवरं गुणओl ठाणगुणे, आगासस्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेत्ते अर्णते चेव है जाव गुणओ अवगाहणागुणे । जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे , गोयमा! 8 दीप अनुक्रम [१४१] अत्र द्वितीय-शतके नवम-उद्देशकः समाप्त: अथ द्वितीय-शतके दशम-उद्देशक: आरभ्यते ~307~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy