________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
धर्मास्ति
प्रत सूत्रांक [११७]
व्यायाम
व्याख्या- वा 'उवराग'त्ति चंदोवरागाइ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चई उपरागो-ग्रहणं 'निग्गमे वुहि- २ शतके प्रज्ञप्तिः
वयणं च'त्ति यावच निर्गमादीनां वचन-प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं चणं चंदिमसूरियाणं जावइ उद्देश:१० अभयदेवी
सातारारूवाणं अइगमर्ण निग्गमणं वुड्डी निवुड्डी आघविजइ तावं च णं अस्सिलोएत्ति पवुच्चईत्ति, अतिगमनमिहोत्तरायणं| या वृत्तिः
कायादिद्र|निर्गमनं-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥२-९॥ ॥१४७॥
सू ११८ ___ अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम्
कति णं भंते ! अस्थिकाया पन्नत्ता, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मस्थिकाए| अधम्मस्थिकाए आगासस्थिकाए जीवधिकाए पोगलत्यिकाए ॥ धम्मत्थिकाएणं भंते ! कतिवने || कतिगंधे कतिरसे कतिफासे?, गोयमा ! अवपणे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगदचे, से समासओ पंचविहे पन्नसे, तंजहा-दब्वओ खेत्तओ कालो भावओ गुणओ, दवओ णं || धम्मत्थिकाए एगे दव्वे, खेसओ णं लोगप्पमाणमेत्ते, कालओ न कयाविन आसिन कयाइ नत्थि जाब || || निचे, भावओ अवपणे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मस्थिकाएवि एवं चेव, नवरं गुणओl
ठाणगुणे, आगासस्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेत्ते अर्णते चेव है जाव गुणओ अवगाहणागुणे । जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे , गोयमा! 8
दीप अनुक्रम [१४१]
अत्र द्वितीय-शतके नवम-उद्देशकः समाप्त: अथ द्वितीय-शतके दशम-उद्देशक: आरभ्यते
~307~