SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [२], वर्ग [–], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥१४६॥ त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामित्र 'अणेगखम्भसयस णिविट्ठा | अभुग्गयसुकयवइरवेश्या' इत्यादिवर्णको वाच्यः । तथा दाराणं उपिं बहवे अमंग उगा झया छत्ता इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्त विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु| पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्त्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभि| येकसभायां महद्धर्ज्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां व्यवसायश्च | व्यवसायसभायां पुस्तकवाचनतः, अर्धनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामा| निकादिपरिवारोपेतस्य चमरथ्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च एवंमहिडिए' इत्यादिवचनैर्वाच्यमस्येति एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥ २-८ ॥ Education Internation चमरचवालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवं सम्बन्धस्यास्येदं सूत्रम्किमिदं भंते! समयखेत्तेत्ति पवुञ्चति ?, गोयमा ! अड्डाइज्जा दीवा दो य समुद्दा एस णं एवइए समयखे तेति पचति, तत्थ णं अयं जंबूद्दीचे २ सव्वदीचसमुदाणं सब्वम्भंतरे एवं जीवाभिगमवत्तब्वया (जोइसविणं) नेयव्वा जाव अभितरं पुक्खराद्धं जोइसविणं (इमा गाहा ) | ( सू०११७) । बितीयस्स नवमो उद्देसो ।। २-९ ।। 'किमिदमित्यादि तत्र समयः - कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो अत्र द्वितीय शतके अष्टम- उद्देशकः समाप्तः अथ द्वितीय शतके नवम उद्देशक: आरभ्यते For Pass Use Only ४ १६ ६४ ~ 305~ २५६ एवं ३४१ २ शतके उद्देशः ८ चमरचना व० सू११६ समयक्षेत्र व० सू११७ उद्देश ९ ॥१४६॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy