________________
आगम
(०५)
प्रत
सूत्रांक
[११६]
दीप
अनुक्रम [१४०]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [–], अंतर्-शतक [-], उद्देशक [८], मूलं [११६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥१४६॥
त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामित्र 'अणेगखम्भसयस णिविट्ठा
| अभुग्गयसुकयवइरवेश्या' इत्यादिवर्णको वाच्यः । तथा दाराणं उपिं बहवे अमंग उगा झया छत्ता इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्त विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु| पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्त्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभि| येकसभायां महद्धर्ज्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां व्यवसायश्च | व्यवसायसभायां पुस्तकवाचनतः, अर्धनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामा| निकादिपरिवारोपेतस्य चमरथ्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च एवंमहिडिए' इत्यादिवचनैर्वाच्यमस्येति एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥ २-८ ॥
Education Internation
चमरचवालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवं सम्बन्धस्यास्येदं सूत्रम्किमिदं भंते! समयखेत्तेत्ति पवुञ्चति ?, गोयमा ! अड्डाइज्जा दीवा दो य समुद्दा एस णं एवइए समयखे तेति पचति, तत्थ णं अयं जंबूद्दीचे २ सव्वदीचसमुदाणं सब्वम्भंतरे एवं जीवाभिगमवत्तब्वया (जोइसविणं) नेयव्वा जाव अभितरं पुक्खराद्धं जोइसविणं (इमा गाहा ) | ( सू०११७) । बितीयस्स नवमो उद्देसो ।। २-९ ।। 'किमिदमित्यादि तत्र समयः - कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो
अत्र द्वितीय शतके अष्टम- उद्देशकः समाप्तः अथ द्वितीय शतके नवम उद्देशक: आरभ्यते
For Pass Use Only
४
१६
६४
~ 305~
२५६
एवं ३४१
२ शतके
उद्देशः ८ चमरचना
व० सू११६ समयक्षेत्र
व० सू११७ उद्देश ९
॥१४६॥