SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११५] दीप अनुक्रम [१३९] [भाग- ८] “भगवती” - अंगसूत्र -५/१ (मूलं + वृत्तिः) शतक [२], वर्ग [–], अंतर् शतक [-], उद्देशक [७], मूलं [११५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ १४३॥ तदुभयसुपइडिया तिसु य ॥ १ ॥ तेण परं उबरिमगा आगासंतरपइडिया सबे । "त्ति । तथा 'बाल'त्ति विमान पृथिव्याः पिण्डो वाच्यः, स चैवम्— 'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता ?, गोयमा ! सत्तावीसं जोयणसयाई इत्यादि, आह च - "सत्तावीस सयाई आइमकप्पेस पुढविवाहलं । एकिकहाणि सेसे दु दुगे य दुगे चउक्के य ॥ १ ॥” ग्रैवेयकेषु द्वाविंशतियजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव 'त्ति कल्पविमानोच्चत्वं वाच्यं तच्चैवम्- 'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उच्चतेणं पण्णत्ता ?, गोयमा ! पंचजोयणसवाई इत्यादि, आह च-- “ पंचसउच्चत्तेणं आइमकप्पेस होंति उ विमाणा । एक्केकवुद्धि सेसे दु दुगे य दुगे चउके य ॥ १ ॥” मैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं तच्चैवम्- “सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविट्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहि रा ते नाणासंठिय'ति । उक्तार्थस्य शेषमतिदिशन्नाह - जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥ २७ ॥ ~~~88;& अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम्१–सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीबाहल्यम् । शेषे वेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ १ ॥ २२००-२१०० मैवेयकेषु अनुत्तरेषु ॥ सौधर्मेशानकरूपे विमानानि पञ्चशतोचानि शेषेष्वेकैकशतदृद्धिः द्विके द्विके द्विके च चतुष्के च ॥ १ ॥ अत्र द्वितीय शतके सप्तम उद्देशकः समाप्तः अथ द्वितीय शतके अष्टम-उद्देशक: आरभ्यते For Parts Only ~299~ २ शतके उद्देशः ८ देवस्थानं सू ११५ ॥ १४३॥ wor
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy