SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-८] “भगवती शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [११४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [११४] दीप अनुक्रम [१३८] व्याख्या-|वधारणी, अवबोधवीजभूतेत्यर्थः भाष्यत इति भाषा-तद्योग्यतया परिणामितनिस्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम् || २ शतके प्रज्ञप्तिः ||| एप पदार्थ, अयं पुनवोक्या:-अथ भदन्त । एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रकमेण भाषापदंश उद्देशी६-७ अभयदेवी- प्रज्ञापुनायामेकादशं भणितव्यमिह स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायै-8 भाषादेवया वृत्तिःविचार्यते ॥ इति द्वितीयशते षष्ठः ॥२-६ ॥ स्थानयोःसू ४११४-११५ ॥१४२||-का भाषाविशुद्धेर्दैवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् __कतिविहाणं भंते ! देवा पण्णता ?, गोयमा ! चउन्विहा देवा पण्णता, तंजहा-भवणवइवाणमंतरजो-2 तिसवेमाणिया । कहि णं भंते ! भवणवासीणं देवाणं ठाणा पण्णता?, गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तब्धया सा भाणियब्वा, नवरं भवणा पण्णत्ता, उववाएणं लोयस्स असंखेज्जइभागे, एवं सव्वं भाणियब्वं जाव सिद्धगंडिया समत्ता-कप्पाण पइट्ठाणं बाहुलुचत्तमेव संठाणं । जीवाभि-1 गमे जाव बेमाणि उद्देसो भाणियच्यो सब्बो (सू०११५)॥२-७॥ ___ 'कणेति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा यारशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता से ति तथाप्रकारा भणितव्येति, नवरं 'भवणा प-11311 ॥१४॥ पणत'त्ति कचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्-'इमीसे रयणप्पभाए पुढवीए असीउ-15 सत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहेचा हेठा चेगं जोयणसहस्सं वज्जेत्ता मञ्झे अट्टहचरे जोयण-19 अत्र द्वितीय-शतके षष्ठम-उद्देशक: समाप्त: अथ द्वितीय-शतके सप्तम-उद्देशक: आरभ्यते ~297
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy