________________
आगम (०५)
[भाग-८] “भगवती
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२ शतके
प्रत सूत्रांक [११३]
दीप अनुक्रम [१३७]
व्याख्या- वेभारस्स पब्वयस्स अहे एत्य णं महं एगे हरए अधे पन्नत्ते अणेगाई जोयणाई आयामविखंभेणं नाणावुम-13 प्रज्ञप्तिः संडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुञ्छिति वासंति । उद्देशः ५ अभयदेवी
तव्यतिरित्ते य णं सया समिओ उसिणे २ आउकाए अभिनिस्सवइ । से कहमेयं भंते ! एवं , गोयमा जपणं अघहदप्रया वृत्तिः
ते अण्णउत्थिया एवमातिक्खंति जाव जे ते एवं परूवेंति मिच्छ ते एवमातिक्खंति जाव सर्व नेयव्वं, जाव नासू११३ ॥१४॥ || अहं पुण गोयमा ! एवमातिक्खामि भा०पं०प० एवं खलु रायगिहस्स नगरस्स पहिया वेभारपब्वयस्स अद्-||
| रसामंते, एस्थणं महातवोवतीरप्पभवे नाम पासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणामसंडम-II* है डिउद्देसे सस्सिरीए पासादीए दुरिसणिज्जे अभिरुवे पडिरूवे तत्थ णं बहवे उसिणजोणिया जीवा य पोग्ग
ला य उदगत्ताए वकर्मति विउकर्मति चयंति उपवज्जति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आ| उयाए अभिनिस्सवइ, एस णं गोयमा ! महातबोवतीरप्पभवे पासवर्ण एस णं गोयमा ! महातवोवती-II || रणभवस्स पासवणस्स अट्टे पन्नत्ते, सेवं भंते २त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नर्मसति ॥131
(सू०११३) ॥२-५॥ | 'पब्वयस्स अहे'त्ति अधस्तात्तस्योपरि पर्वत इत्यथः 'हरए'त्ति इदः 'अ'त्ति अधाभिधानः, कचित्त 'हरए'त्ति न ॥१४॥ दश्यते, अघेत्यस्य च स्थाने 'अप्पे'त्ति दृश्यते, तत्र चाप्यः-अप प्रभवो हूद एवेति, 'ओराल'त्ति विस्तीर्णः-'बलाहय'
त्ति मेघाः 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमुच्छति'त्ति 'संमूर्छन्ति' उत्पद्यन्ते 'तब्बइरित्ते यत्ति
~295