________________
आगम
(०५)
प्रत
सूत्रांक
[१११]
दीप
अनुक्रम [१३४]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [५] मूलं [१११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१४०॥
'अतुरिय'ति कायिकत्वरहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंमंते'त्ति असंभ्रान्तज्ञानः 'घरसमुदा|णस्स' गृहेषु समुदानं-भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय 'भिक्खायरियाए 'ति भिक्षासमाचारेण 'जुगंतरपलोय| गाए 'ति युगं - यूपस्तत्प्रमाणमन्तरं स्वदेहस्य दृष्टिपात देशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दया 'रियं'ति ईर्या गमनम् ॥
'से कहमेयं मण्णे एवं'ति अथ कथमेतत् स्थविश्वचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं 'पभू णं'ति 'प्रभवः' समर्थास्ते 'समिया णं'ति सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याक | वर्त्तन्ते अविपर्यासास्त इत्यर्थः समञ्चन्तीति वा सम्यञ्चः समिता वा सम्यक्पवृत्तयः श्रमिता वा-अभ्यासवन्तः 'आउजिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउज्जियति परि-समन्ताद् योगिकाः | परिज्ञानिन इत्यर्थः परिजानन्तीति भावः ॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तदर्शनार्थमाह
तहारूवं भंते! समणं वा माहणं वा पलुवासमाणस्स किंफला पज्जुवासणा ?, गोयमा ! सवणफला, से णं भंते ! सवणे किंफले ?, णाणफले, से णं भंते ! नाणे किंफले ?, विष्णाणफले, से णं भंते! विनाणे किंफले ?, पचक्खाणफले, से णं भंते! पञ्चक्खाणे किंफले १, संजमफले, से णं भंते! संजमे किंफले १, अणण्यफले, एवं अणण्ड्ये तवफले, तबे वोदाणफले, बोदाणे अकिरियाफले, से णं भंते ! अकिरिया किं
ucation Internation
पार्श्वपत्य स्थवीर सार्ध गौतमस्वामिनः प्रश्नः
For Parks Use Only
~ 293~
२ शतके
उद्देशः ५ स्थविरसामये गौत
मप्रश्नः
सू १११
॥१४०॥