________________
आगम
(०५)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [२...], + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
इत्यर्थः १, 'दुक्खे'सि दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती 'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः २, 'कंखपओसे 'सि काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्य दर्शन महरूपो जीव परिणामः स एव प्रकृष्टो दोषो- जीवदूषणं काहाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त । काङ्क्षामोहनीयं कर्म्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः २, चकारः समुच्चये, 'पग' ति | प्रकृतयः कर्मभेदाश्चतुर्थोद्देश कस्यार्थः, 'कति भदन्त ! कर्म्मप्रकृतयः ?' इत्याविश्वासी ४, 'पुढवीओ'त्ति रसप्रभादिपृथिव्यः पञ्चमे वाच्या, 'कति भदन्त । पृथिव्यः ?" इत्यादि च सूत्रमस्य ५, 'जावंते'त्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रवासी ६, 'नेरइए'सि नैरयिकशब्दोपलक्षितः सप्तमः, 'नैरयिको भदन्त । निरये उत्पद्यमान' इत्यादि च तत्सूत्रं ७, 'बाले'त्ति बालशब्दोपलक्षितोऽष्टमः, 'एकान्तबालो भदन्त ! मनुष्य' इत्यादिसूत्रश्चासौ ८, 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त ! जीवा गुरुकत्वमागच्छन्ति ?" इत्यादि च सूत्रमस्य ९, चः समुच्चयार्थः, 'चलणाओ 'ति बहुव | चननिर्देशाच्चलनाद्यादशमोदेशकस्यार्थाः, तत्सूत्रं चैवम्- 'अन्ययूथिका भदन्त । एवमाख्यान्ति चलद् अचलितमित्यादी' ति प्रथमशतोदेशक सङ्ग्रहणिगाथार्थः ॥ १ ॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाहनमो सुपस्स ॥ सू० ३ ॥
'नमो सुयरस'ति नमस्कारोऽस्तु 'श्रुताय' द्वादशाङ्गीरुपायात्प्रवचनाथ, नम्बिष्टदेवतानमस्कारो मङ्गलार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते श्रुतमिष्टदेवतव, अर्हतां नमस्करणीयत्वात् सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो, 'नमस्तीर्थाये' ति भणनात्, तीर्थं च श्रुतं संसारसागरोतरणासाधारणकारणत्वात्, तदाधारत्वेनैव
उद्देशक अधिकारस्य गाथा एवं तत् व्याख्या:, 'श्रुतस्य इष्टदेवत्वेन तत् नमस्करणीयत्वं
For Pale On
~ 25~
rary.org