SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८६-८९] दीप अनुक्रम [१०८-१११] छति से भंते ! किंति वत्सव्वं सिया?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति बत्तव्य पारगएत्ति व परंपरगएत्ति व. सिद्धे बुद्धे मुत्ते परिनिब्बुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्य सिया, सेवं भंते ! सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदद नमसह २ संजमेणं तवसा| ४ अप्पाणं भावेमाणे विहरति ॥ (सू०८९)॥ | 'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पा|| दोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात् , यदाह--"अस्सङ्खोसप्पिणीउस्सप्पिणीओ एगि-1 दियाण उ चउण्हं । ता चेव ऊ अणंता वणस्सईए उ योद्धवा ॥१॥" तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः॥ है 'उद्दाइत्त'त्ति 'अपहत्य' मृत्वा तत्थेव'त्ति वायुकाय एव 'पञ्चायाइत्ति 'प्रत्याजायते' उत्पद्यते । 'पुढे उद्दाइ'त्ति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' वियते 'नो अपुढे 'त्ति सोपक्रमापेक्षमिदं, 'निक्खमइ'त्ति स्वकडेवरान्निःहा सरति, 'सियससरीरीत्ति स्थात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहाये'त्यादि, अयमर्थः-औदारिकवैक्रिया- ★ पेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति ॥ वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ है कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-मडाई णं भंते ! नियंठे'इत्यादि, मृ|| तादी-प्रासुकभोजी, उपलक्षवादेषणीयादी चेति दृश्य, 'निर्ग्रन्थः' साधुरित्यर्थः 'हवं' शीघमागच्छतीति योगः। १ चतुर्णामेकेन्द्रियाणागसहयातोत्सपिण्य एव ताश्चैव वनस्पतेः अनन्ता एव बोद्धव्याः ॥१॥ ~234~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy