________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
HARSHA
[८५]]
ला एव दर्शिताः, एकेन्द्रियास्त्वेवम्-'पुढविक्काइया णे भंते ! कइदिसं आणमंति ४ ?, गोयमा ! निवाघाएणं छद्दिसि वाघाय || पडुच्च सिय तिदिसि'मित्यादि । एवमकायादिष्वपि, तत्र नियाघातेन षड्दिर्श पदिशो यत्रानमनादौ तत्तथा, व्याघात प्रतीत्य स्यानिदिशं स्थाच्चवर्दिशं स्यात्पश्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन व्यादिदिक्षुच्छ्रासादिपुगलानां । व्याघातः संभवतीति, सेसा नियमा छद्दिसिं'ति शेषा नारकादित्रसाःषदिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात्
पदिशमुच्यासादिपुद्गलग्रहोऽस्त्येवेति । अथैकेन्द्रियाणामुच्यासादिभावादुच्छासादेश्च वायुरूपत्वात् किं वायुकायिकानाकामप्युच्छासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशगयां प्रश्नयन्नाह-वाउया
एणमित्यादि, अथोच्छ्रासस्यापि वायुत्वादन्येनोच्यासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य किंच योऽयमुच्छासवायुःस वायुत्वेऽपिन वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलानामानमाणसज्ञितानामौदारिकवैक्रि
यशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यतच्छरीरव्यपदेश्यत्वात् , तथा च प्रत्युच्छासादीनामभाव इति नानवस्था । हा वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तस्थेव भुजो भुजो पचायाति , महंता गोयमा ! जाव पचायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति ?, गोयमा! पुढे उद्दाइ नो अपुढे
उद्दाइ । से भंते । किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ सिय ला असरीरी निक्खमइ । से केणटेणं भंते ! एवं बुचइ सिय ससरीरी नियमइ सिय असरीरी निकखमइ ?,
१ परम्परया वायूनामुच्छासादिप्रसङ्गस्याभावः ॥
दीप अनुक्रम [१०]
AX*XXXA***
Saintamatuntal
~232~