SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: M प्रत सूत्रांक सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशो वा-मेरुस्तस्येव याऽवस्था स्थिरतासाधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चइस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लडिवीरिएणं सवीरिय'त्ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धिः सैव तद्धेतुत्वाद्वीय लब्धिवीर्य तेन सवीर्याः, एतेषां च क्षायिकमेव लब्धिवीर्य, 'करणवीरिएणति लब्धिवीर्यकायभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरियावि अवीरियावित्ति तत्र 'सवीर्याः' उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रियाविकला, ते चापर्याप्यादिकालेऽवगन्तव्या इति । 'नवरं सिहयजा भाणियब्ब'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति ॥ प्रथमशतेऽष्टम॥१-८॥ [७१] 5 दीप अनुक्रम [९३] CSCSC % | अष्टमोद्देशकान्ते वीर्यमुक्त, वीर्याच जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्घहण्यां यदुक्कं । |'गुरुए'त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्| कहनं भंते !जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा! पाणाइवाएणं मुसावाएणं अदिन्ना मेहुणपरि०कोह. माणमाया लोभ०० दोस० कलह अभक्खाण पेसुन्न रतिअरति० परपरिवाय मायामोसमिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवा गरुयत्तं हव्यमागच्छति । कहनं भंते ! जीवा लहुयत्तं हब्वमागच्छति', गोयमा! पाणाइवायवेरमणेणं जाब मिच्छादसणसवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तं हब्वमाग-2 REscamix murary.org अत्र प्रथम-शतके अष्टम-उद्देशकः समाप्त: अथ प्रथम-शतके नवम-उद्देशक: आरभ्यते ~203~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy