SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१] ॥८७॥ दीप अनुक्रम [८३] व्याख्या-8 मुहण कावा मुहेणं कावलियं आहारं आहारित्तए ॥ कइ णं भंते ! माइअंगा पण्णता ?, गोयमा ! तओ माइयंगा पाण-13/ प्रज्ञप्तिः शता, तंजहा-मंसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पण्णत्ता?, गोयमा! तओ पिइयंगा पण्णत्ता, | उद्देशः ७ अभयदेवी गर्भस्येन्द्रि तंजहा-अहि अद्विमिंजा केसमंसुरोमनहे। अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिट्टह, गोयमा। यवत्त्वाहाया वृत्तिः१४ा जावइयं से कालं भवधारणिज्जे सरीरए अब्वावन्ने भवइ एवतियं कालं संचिठ्ठइ, अहे णं समए समए वोक|सिजमाणे २ चरमकालसमयंसि वोच्छिन्ने भबइ ।। (सू०६१)॥ गादि | 'गन्भं वक्कममाणे'त्ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दबिंदियाईति निर्वृत्त्युपकरणलक्षणानि, तानि है हीन्द्रियपर्याप्ती सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, "भार्विदियाईति लब्ध्युपयोगलक्षणानि, तानि च संसारिणः IX|| सर्वावस्थाभावीनीति । 'ससरीरित्ति सह शरीरेणेति सशरीरी, इन्समासान्तभावात, 'असरीरित्ति शरीरवान् श-15 रीरी तनिषेधादशरीरी 'चकमह'त्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'कि'मिति प्राकृतत्वात् कथम्?,'माउओयंति 'मातुरोजः' जनन्या आर्त्तवं, शोणितमित्यर्थः, पिउनुकंति पितुः शुक्रम् , इह यदिति शेषः 'तंति आहारमिति योगः, 'तदुभयसंसिहति तयोरुभयं तदुभयं द्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से'त्ति या तस्य गर्भसस्वस्य माता 'रसविगईओ'चि रसरूपा विकृती:-दुग्धाद्या रसविकारास्ताः'तदेगदेसेणं ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारय-18 तीति । 'उच्चारेइ वत्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'चा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं'ति नासिकाश्लेष्मा SARERuralini ~188~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy