________________
आगम
(०५)
प्रत
सूत्रांक
[५३-५४]
गाथा:
दीप
अनुक्रम [७२-७६]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ५४ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥ ८१ ॥
| गंठि मुयह। से नूणं गोयमा । से आउयाए तस्स वाउयायस्स उप्पि उवरितले चिह्न ?, हंता चिट्ठा, से तेणद्वेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेह २ कडीए बंधइ २ अस्थाहमतारमपोरसिसि उदगंसि ओगाहेजा, से नूणं गोयमा । से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठह ?, हंता चिट्ठह, एवं वा अट्ठविहा लोयडिई पण्णत्ता जाव जीवा कम्मसंगहिया ॥ ( सू० ५४ ) ॥
'पग भए 'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः, अत एव 'पगड़विणीए 'ति तथा 'पगइड वसंते' त्ति क्रोधोदयाभावात् 'पाइपको हमाणमायालोने' सत्यपि कषायोदये तत्कार्याभावात् प्रतनुकोधादिभावः 'मिउमदवसंपन्ने' त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयस्तत्संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा, 'आलीणे'त्ति गुरुसमाश्रितः संलीनो वा, 'भद्दए'त्ति अनुपतापको गुरु शिक्षागुणात्, 'विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीया यत्ति भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासं तरेति सप्तमपृथिव्या अधोवकाशमिति । सूत्रसङ्ग्रहगाथे— के, तत्र 'ओवासे' ति सप्तावकाशान्तराणि 'वाय'त्ति तनु| वाताः घनवाताः 'घणउहि 'त्ति घनोदध्यः सप्त 'पुढवि'त्ति नरकपृथिव्याः सप्तैव 'दीवा य'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव 'सागराः' लवणादयः 'वास'ति वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' चि चतुर्विंशतिदण्डकः 'अत्थि, | यत्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टी लेश्याः षट् दृष्टयो- मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि चत्वारि ज्ञानानि पश्च सज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता
रोहक अनगार कृत् विविध प्रश्नः एवं भगवतः उत्तराणि
For Pasta Use Only
~176~
११ शतके
उद्देशः ६
अष्टधा
लोक० स्थितिः
सू ५४
॥ ८१ ॥