SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५३-५४] गाथा: दीप अनुक्रम [७२-७६] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ५४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ८१ ॥ | गंठि मुयह। से नूणं गोयमा । से आउयाए तस्स वाउयायस्स उप्पि उवरितले चिह्न ?, हंता चिट्ठा, से तेणद्वेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेह २ कडीए बंधइ २ अस्थाहमतारमपोरसिसि उदगंसि ओगाहेजा, से नूणं गोयमा । से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठह ?, हंता चिट्ठह, एवं वा अट्ठविहा लोयडिई पण्णत्ता जाव जीवा कम्मसंगहिया ॥ ( सू० ५४ ) ॥ 'पग भए 'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः, अत एव 'पगड़विणीए 'ति तथा 'पगइड वसंते' त्ति क्रोधोदयाभावात् 'पाइपको हमाणमायालोने' सत्यपि कषायोदये तत्कार्याभावात् प्रतनुकोधादिभावः 'मिउमदवसंपन्ने' त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयस्तत्संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा, 'आलीणे'त्ति गुरुसमाश्रितः संलीनो वा, 'भद्दए'त्ति अनुपतापको गुरु शिक्षागुणात्, 'विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीया यत्ति भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासं तरेति सप्तमपृथिव्या अधोवकाशमिति । सूत्रसङ्ग्रहगाथे— के, तत्र 'ओवासे' ति सप्तावकाशान्तराणि 'वाय'त्ति तनु| वाताः घनवाताः 'घणउहि 'त्ति घनोदध्यः सप्त 'पुढवि'त्ति नरकपृथिव्याः सप्तैव 'दीवा य'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव 'सागराः' लवणादयः 'वास'ति वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' चि चतुर्विंशतिदण्डकः 'अत्थि, | यत्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टी लेश्याः षट् दृष्टयो- मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि चत्वारि ज्ञानानि पश्च सज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता रोहक अनगार कृत् विविध प्रश्नः एवं भगवतः उत्तराणि For Pasta Use Only ~176~ ११ शतके उद्देशः ६ अष्टधा लोक० स्थितिः सू ५४ ॥ ८१ ॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy