________________
आगम
(०५)
प्रत
सूत्रांक
[४५]
दीप
अनुक्रम
[ ६३ ]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [ ५ ], मूलं [ ४५ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
| नेरइयाणं कति लेस्साओ पत्ता ?, गोयमा ! एगा काउलेस्सा पण्णत्ता । इमीसे णं भंते । रयणप्पभाए जाव काउलेस्साए बट्टमाणा सत्तावीसं भंगा ॥ ( सू० ४५ )
॥ ७१ ॥
'ओगाहणाठाण' ति अवगाहन्ते - आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि प्रदेशवृद्ध्या विभागाः अवगाहनास्थानानि, तत्र 'जहन्निय'त्ति जघन्याऽङ्गलास होय भागमात्रा सर्वनरकेषु 'तप्पाउग्गुकोसिय' ४ ति तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमकुलपङ्कं चेति । 'जहन्नियाए' इत्यादि जघन्यायां तस्यामेव चैकादिसङ्ख्यातान्तप्रदेशाधिकायामवगाहनायां वर्त्तमानानां नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि लभ्यतेऽतोऽशीतिर्भङ्गाः । 'असंखेजपएसे'त्यादि, असङ्ख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति । ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन | सप्तविंशतिर्भङ्गकाः प्राशुवन्ति जघन्यावगाहनत्वेन चाशीतिरिति विरोधः ?, अत्रोच्यते, जघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम् ॥ शरीरद्वारे 'सत्तावीसं भंग'त्ति, अनेन यद्यपि वैक्रि| यशरीरे सप्तविंशतिर्भङ्गका उक्तास्तथाऽपि या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात् एवमन्यत्रापि विमर्शनीयमिति । 'एएणं गमेणं तिन्नि सरीरया भाणि
For Park Use Only
~156~
१ शतके
उद्देशः ५
अवगाह
नाशरीरसं
हननसंस्था नलेश्यासुक्रो०
सू ४५
॥ ७१ ॥
norary org