________________
आगम (०५)
“[भाग-८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्रांक
[३३]
व्याख्या-कान्त ! 'एस्थति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा' तेनैव समतालक्षणप्रकारेण उपका- १ शतके मज्ञप्तिःला
रधिया वा 'इ'ति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं । वस्तु प्रकाशनीयमिति प्रश्नः । अथवा 'एत्थं'ति | अभयदेवी
है उद्देशः३ T-II स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एल्थ'मित्येतच्छया वृत्तिः१/४
अत्रेइसमकाब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति', समानार्थत्वाद् द्वयोरपीति ॥ काङ्खामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम् | गमनी॥५६॥ अथ तस्यैव बन्धमभिधातुमाह
यता सू.३३ जीवाणं भंते खामोहणिज कम्मं बंधति , हंता बंधंति । कहं णं भंते। जीवा कंखामोहणिजे कम्म
कासामोहबंधंति, गोयमा । पमादपचया जोगनिमित्तं च ॥ से गं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे।
हेतवः से गंभंते । जोए किंपवहे , गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपबहे , गोयमा! सरीरप्पवहे ।।
सू३४ M सेणं भंते । सरीरे किंपवहे ?, गोयमा! जीवप्पवहे । एवं सति अस्थि उट्ठाणे तिचा कम्मे ति वा घले इ Filवा वीरिए इवा पुरिसक्कारपरकमे इ वा ॥ (सू०३४)
'जीवाणं भंते ! कंखे'त्यादि 'पमायपच्चय'त्ति 'प्रमादमत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य
१ प्रमादश्च मुनीन्द्ररष्टमेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥ रागो द्वेषो मतिनंशो धर्मे चानादरः । योगाना | दुष्प्रणिधानमष्टधाऽपि वर्जवितव्यः ॥ २॥
दीप
अनुक्रम [४१]
SantarataMI
कांक्षा-मोहनियस्य हेतवः, 'प्रमाद' शब्दस्य विविध अर्थाः
~126~