SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०५) “[भाग-८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [३३] व्याख्या-कान्त ! 'एस्थति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा' तेनैव समतालक्षणप्रकारेण उपका- १ शतके मज्ञप्तिःला रधिया वा 'इ'ति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं । वस्तु प्रकाशनीयमिति प्रश्नः । अथवा 'एत्थं'ति | अभयदेवी है उद्देशः३ T-II स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एल्थ'मित्येतच्छया वृत्तिः१/४ अत्रेइसमकाब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति', समानार्थत्वाद् द्वयोरपीति ॥ काङ्खामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम् | गमनी॥५६॥ अथ तस्यैव बन्धमभिधातुमाह यता सू.३३ जीवाणं भंते खामोहणिज कम्मं बंधति , हंता बंधंति । कहं णं भंते। जीवा कंखामोहणिजे कम्म कासामोहबंधंति, गोयमा । पमादपचया जोगनिमित्तं च ॥ से गं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे। हेतवः से गंभंते । जोए किंपवहे , गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपबहे , गोयमा! सरीरप्पवहे ।। सू३४ M सेणं भंते । सरीरे किंपवहे ?, गोयमा! जीवप्पवहे । एवं सति अस्थि उट्ठाणे तिचा कम्मे ति वा घले इ Filवा वीरिए इवा पुरिसक्कारपरकमे इ वा ॥ (सू०३४) 'जीवाणं भंते ! कंखे'त्यादि 'पमायपच्चय'त्ति 'प्रमादमत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य १ प्रमादश्च मुनीन्द्ररष्टमेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥ रागो द्वेषो मतिनंशो धर्मे चानादरः । योगाना | दुष्प्रणिधानमष्टधाऽपि वर्जवितव्यः ॥ २॥ दीप अनुक्रम [४१] SantarataMI कांक्षा-मोहनियस्य हेतवः, 'प्रमाद' शब्दस्य विविध अर्थाः ~126~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy