SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२३] पीप व्याख्या- 'जीवस्स ण'मित्यादि ब्यक्त, नवरं किंविधस्य जीवस्य ? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य १ शतके प्रज्ञप्तिः 'तीतद्धाए'त्ति अनादावतीते काले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवानवान्तरे संचरणलक्षणस्य संस्था- उद्देशः २ अभयदेवी- नम्-अवस्थितिक्रिया तस्य काल:-अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताक्वस्थान- संसारावया वृत्तिः मासीत् । इत्यर्थः, अनोत्तर-चतुर्विध उपाधिभेदादिति भावः, तत्र नारकभवानुगसंसारावस्थानकालखिधा-शून्यका-| स्थानं सू२३ लोऽशून्यकालो मिश्रकालश्चेति, तिरवां शून्यकालो नास्तीति तेषां द्विविधा, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च"सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवजो सेसाणं होइ तिविहोवि ॥१॥" तत्राशून्यकाल|स्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये | नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुर्भते न चान्य उत्पद्यते तावन्मात्रा एवं ते आसते स कालस्तानारकानङ्गीकृत्या-1 शून्य इति भण्यते, आह च-"आइसमझ्याण नेरइयाणं न जाव एकोवि । उबट्टा अन्नो वा उववजइ सो असुन्नो उ 2॥१॥" मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्धृत्ताः याबदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा | त एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल. इति, आह च-बट्टे । | १ शून्योऽशून्यो मिश्रविविधः संसारस्थानकालः । तिरश्वा शून्यवयः शेषाणां गबति त्रिविधोऽपि ॥१॥२ आदिष्टसामयिकानां नैर-| विकाणां यावदेकोऽपि नोदते अन्यो बोत्पद्यते सोऽशून्य एव ॥ १॥ ३-एकस्मिन्नप्युद्वचे यावदेकोऽपि तिष्ठति ठाबन्मिनः । वर्चमानेषु । 18 सेंबैधु निलंपितेषु शून्यस्तु ॥ १॥ SCS-4560 अनुक्रम [३०] SAREaratunintimational ~108~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy