SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२५], -------------------------------- मूल [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत श्रीसमवा यांगे श्रीअभय वृत्तिः ॥४४॥ सूत्रांक [२५] प्रत अनुक्रम [५५-५९] पत्तेयसरीरणाम अधिरणाम असुभणाम दुभगणामं अणादेजनामं अजसोकित्तिनाम निम्माणनामं २५, गंगासिंधूओ पं महाणदीओ २५ सम वायाध्य. पणवीसं गाऊयाणि पुहुत्तेणं दुहओ घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, रत्तारत्तवईओ णं महाणदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, लोगबिंदुसारस्स णं पुवस्स पणवीसं वत्यू प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्गइआणं नेरइयाणं पणवीसं सागरोक्माई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं पणवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अस्थेगइआणं पणवीस पलिओवमाई ठिई प०, मज्झिमहेट्ठिमगेवेाण देवाणं जहण्षणं पणवीसं सागरोक्माई ठिई प०, जे देवा हेट्ठिमउवरिममेवेअगविमाणेसु देवताए उववण्णा तेसिणं देवाणं उक्कोसेणं पणवीसं सागरोवमाई ठिई प०, ते णं देवा पणवीसाए भद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसि णं देवाणं पणवीसं वाससहस्सेहिं आहारहे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गणेहिं सिज्झिस्संति बुझिस्संति मुञ्चिस्संति परिनिवाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २५॥ पञ्चविंशतिस्थानकमपि सुबोध, नवरमिह स्थितेरवोग नव सूत्राणि, तत्र "पंचजामस्स"त्ति पञ्चानां यामानां-महा-IMIngen प्रतानां समाहारः पञ्चयामं तस्य भावणाओ'त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाप्रतसंरक्षणाय भाव्यन्ते इति || भावनास्ताश्च प्रतिमहाव्रतं पञ्च पश्चेति, तत्रेर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजन-आलो. SantaratanALI पञ्चविंशति-भावनाया: वर्णनं ~99~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy