________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२१], ------------------------- ----- मूल [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवा
यांगे श्रीअभय० वृत्तिः
|२१ समवायाध्य.
प्रत
सूत्राक
[२१]
॥३९॥
प्रत
चेतेमाणे सबैले एवं आउट्टिा चित्तमंताए पुढवीए एवं आउट्टिा चित्तमंताए सिलाए कोलावासंसि वा दारुए अणं वा सिज वा निसीहियं वा चेतेमाणे सर्पले जीवपइदिए सपाणे सबीए सहरिए सउत्तिने पणगदगमट्टीमकडासंताणए तहप्पगारे ठाणं वा सिज वा निसीहियं वा चेतेमाणे सबैले आउद्दिआए मूलभोअणं वा कंदमोअणं वा तयाभोयणं वा पवालभोयणं वा पुप्फभोयषं वा फलभोयणं हरियभोयणं वा भुजमाणे सर्पले अंतो संवच्छरस्स दस दगलेवे करेमाणे संपले अंतो संबच्छरस्स दस माइठाणाइ सेवमाणे सर्वले अभिक्खणं २ सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइम वा पडिगाहित्ता भुंजमाणे संघले । पिकद्विवादरस्स ण खवितसत्तयस्स मोहणिजस्स कम्मरस एकवीस कम्मंसा संतकम्मा प० त०-अपचक्खाणकसाए कोहे अपचक्खाणकसाए माणे अपचक्खाणकसाए माया अपञ्चक्खाणकसाए लोमे पञ्चक्खाणावरणकसाए कोहे पचक्वाणावरणकसाए माणे पच्चक्याणावरणकसाए माया पथक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदे णपुंवेदे हासे अरति रति भय सोग दुगुंछा । एकमेक्काए णं बोसप्पिणीए पंचमछट्ठाओ समाओ एकवीस एकवीस वाससहस्साई कालेणं प००-दूसमा दूसमसमा, एगमेगाए ण उस्सप्पिणीए पढमवितिआओ समाओ एकवीस एकवीसं वाससहस्साई कालेषं प० तं-दूसमदूसमाए दसमाए य, इमीसे ण रयणप्पभाए पुढवीए अत्गइयाणं नेरझ्याणं एकवीसपलिओवमाई ठिई ५०, मट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सांगरोधमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाण एगवीसपलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एकवीसं पलिओवमाई ठिई ५०, आरणे कप्पे देवाणं उक्कोसेणं एकवीसं सागरोवमाइं ठिई प०, अबते कप्पे देवाणं जहणेणं एकवीस सागरोवमाई ठिई प०,जे देवा सिविच्छं सिरिदामकडं मलं कि चावोणतं अरण्णवडिंसगं विमाणं देवत्ताए उवषण्णा तेसि णं देवाणं
अनुक्रम
[५१]
४
॥३९॥
~89~