________________
आगम
(०४)
प्रत
सूत्रांक
[१७]
प्रत
अनुक्रम
[४२]
समवाय [१७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
श्रीसमवायांगे श्रीअमय ० वृचि:
॥ ३३ ॥
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [१७]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीअं महापोंडरीअं सुकं महासुकं सीहं सीहकंतं सीहवीअं भावि विमाणं देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई प०, ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारडे समुप्पजइ, संतेगइया भवसिद्धिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुश्चिस्संति परिनिब्वाइस्संति सब्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १७ ॥ अथ सप्तदशस्थानकं, तथ व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग् दश, तथा अजीवकायासंयमो - विकटसुवर्णबहु| मूल्यवस्त्रपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यः स तथा स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयम योगेष्वव्यापारणं वा, तथा अपहृत्यासंयमः अविधिनोचारादीनां परिष्ठापनतो यः स तथा अप्रमार्जनाऽसंयमः -पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः । वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरखगन्तव्यं, एताश्चैताः - "देस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा सहस्समेगं तु ओगाढा ॥ १ ॥ देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । अतिरेगं २ परिवगृह हायए वावि ॥ २ ॥ अच्तरियं वेलं धरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं ॥ ३ ॥ सट्ठी नागसहस्सा घरंति अग्गे
१ दशयोजन सहस्राणि लवणशिक्षा चक्रवालतो विस्तीर्णा सहसोबा सहस्रमेकं लगाढा ॥१॥ देशोनार्थ योजनं लवमशिखोपरि दकं तु काद्विके अतिरे कमतिरेकं परिवर्धते हीयते वाऽपि ॥ २ ॥ अभ्यन्तरां वेलां धारयन्ति सरणोदनगानां द्वाचत्वारिंशत्सहस्राणि द्विसप्ततिः सहस्राणि बाह्यां ॥३॥ षष्टि नागसहस्राणि धारयति अत्रे दकं समुद्रख वेदन्धराणामावासाः रूपणे चलतसृषु दिक्षु चत्वारः ४
'असंयम'स्य सप्तदश भेदा:
For Penal Use On
~77 ~
१७ सप
वायाध्य.
॥ ३३ ॥